SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः। नाधिकरणभावप्रतियोगितावच्छेदकतत्तदहित्व-वकि-जलोभयत्वाधवच्छिन्नवादसम्भवापत्तेः। न चैवमपि वशिसमानाधिकरणत्यनाभावप्रतियोगितानवच्छेदकं प्रमेयत्वं तदवच्छिनधूमसमानाधिकरणे वझिरित्यतिव्याप्तिरिति वाच्च । व्यभिचारिणोऽपि वयादेःप्रमेयत्वादिरूपेण धूमादेर्व्याप्यत्वाभ्युपगमात् धूमत्वेनैवधूमोन वहिव्यापकःप्रमेयावादिना तु व्यापको भवत्येव । अत्र सत्तावान् द्रव्यत्वादित्यादिव्यतिरेकिसाध्यके') माध्यतावच्छेदकसम्बन्धावच्छिन्त्रप्रतियोगिकमाध्यमा भावमादायाव्याप्तिवारणय हेतुसमानाधिकरणत्वमत्यन्ताभावणं, तच्च हेतुतावच्छेदकसम्बन्धेन हेतुतावच्छेदकावच्छिन्नहेतार्यकरणं तत्र येन केनापि सम्बन्धेन वर्तमानत्वं, अन्यथा इदंगगनं त्वप्रकारकप्रमात इत्यादौ विशेष्यतासम्बन्धेन हेतुतायां समवायधन हेत्वधिकरणे अात्मनि वर्त्तमानस्य नगनत्वसामान्याभावस्य गितावच्छेदकमेव गगनत्वत्वमित्यव्याप्तिः स्यात् स्याञ्च द्रव्यं गुणयत्वविशिष्टमत्त्वादित्यादौ हेतुभूतसत्ताधिकरणे गुणे वर्तमानस्य मान्याभावस्य प्रतियोगितावच्छेदकमेव द्रव्यत्वत्वमित्ययाप्तिः। इतौ माध्यसामान्याभावस्य प्रतियोग्यमामानाधिकरणविरहात् ) केवलान्वयिसाध्य के साध्यसामान्याभावाप्रसिद्ध्या तमादाय तत्राव्यापिन सम्भवतीत्यव उक्तं व्यतिरेकिसाध्य के इति । हिमान् धूमादि. बादौ प्रवितस्थले संयोगेन बरण्याप्यत्तितया हेतुसमानाधिकरणत्व. विशेऽपि षव्याप्तापरीहाराव् सत्तावान् इयत्वादित्यादिश्याप्यत्तिसाध्यस्मशानुसरणं। समवायेन साध्यतायामुक्तस्थलस्य मसिहस्थलवमिति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy