SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये प्रयममाह्निकम् वेगे सति कर्म भवतीति वेगस्य गमनाख्यकर्म प्रति कारणत्वेऽन्वय उक्तः । अथ व्यतिरेकमाह २०१. संस्काराभावे गुरुत्वात्पतनम् ॥ १८ ॥ लक्ष्याभिधातेन वा नोदनमान्यन वेगस्य मध्य एव शान्तौ वा उपरि गमनं न भवति । किन्तु पूर्वोक्तरीत्या गुरुत्वहेतुकं पतनमेव । अतो वेगः उत्तरोत्तरगमनं प्रति कारणमिति। इति वैशेषिकसूत्रवृत्ती सुगमायां पञ्चमाध्याये प्रथममाह्निकम्
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy