SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये प्रथमाह्निकम् गुणग्रहणे तद्वृत्तिगुणत्वस्य सत्तायाश्च, एवं रसनया रसस्य, घ्राणेन गन्धस्य, त्वचा स्पर्शस्य च ग्रहणे एषु गुणेषु विद्यमानयोश्च तयोः प्रत्यक्ष भवति । श्रोत्रग्रहणो योऽर्थः सः शब्द इति पूर्वोक्तरीत्या श्रोत्रेण शब्दग्रहणे तद्वृत्त्योः तयोः श्रोत्रजन्यप्रत्यक्षविषयत्वमप्यस्तीति सर्वेन्द्रियजन्यं ज्ञानमनयोः । द्रव्यत्वस्य चक्षुः त्वगिति इन्द्रियद्वपजन्यमेव ज्ञानम् । कर्मत्वस्य चाक्षुषज्ञानविषयत्वमेवेति न सर्वेन्द्रियजन्यं ज्ञानम् ॥ इति कणादसूत्रवृत्तौ सुगमायां चतुर्थाध्याये प्रथममाह्निकम् ॥
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy