SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रवृत्तिः हेत्वाभास इत्यर्थः । प्रथमाशब्दोपि कथञ्चिदुपपादनीय इति सोऽपि हेत्वाभासः । एवं प्रत्यभिज्ञाऽपि । स एव ब्रीहिरिति हि व्यक्तिभेदेपि जात्येकत्वप्रयुक्तो व्यवहारः । प्रबलप्रमाणवशात् अनित्यत्वे, तेन बहुत्वे च सिद्धे सति एकताहेतवः अमाधका हेत्वामासा भवन्तीत्यर्थः। ११८ संख्याभावः सामान्यतः ॥३८॥ संख्यायाः प्रथमात्वस्य द्वितीयतृतीयपठितयोः ऋचोः भावः सामान्यतः ऐकरूप्यात् शब्दव्यक्तिभेदेऽपि वर्णात्मकानां शब्दानां शब्दानुपूच्चि समानत्वादित्यर्थः । उपपादनीय इति शेषः । श्रुतिरपि दृष्टानुरोधेनैव नेयेति ज्ञापनार्थमस्य पृथगुक्तिः । आकाशगुणस्य शब्दस्य गुणत्वानित्यत्वस्थापनस्य कालदिनिरूपणात् पूर्वमेव औचित्येऽपि प्रात्मनो भोगे "प्रसिद्धा इन्द्रियार्थी' इत्यनुपदं निर्देक्ष्यमाणानां रूपरसगन्धस्पर्शशब्दानां भोग्यविषयतया प्रधानत्वस्य, अदृष्टानुरोधेन क्लुप्ते काले देशे च भोग इत्यधिकरणतया देशकाल योरुपसर्जनत्वस्य च व्यञ्जनाय शब्दविचारस्य कालदिनिरूपणानन्तरं अध्यायान्ते निबन्ध इति बोध्यम् ॥ इति कणादसूत्रवृत्तो सुगमायां द्वितीयाध्याये द्वितीयमाह्निकम् ।।
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy