________________
भारभरे ॥ भरतागमशिक्षितलास्यकरे करकृष्णगिरीन्द्रपदाब्जरते । रतिरस्तु सदा वल्लभतनये"॥४॥ इति श्रीविठ्ठलेश्वरविरचिता सन्ध्यारार्तिकार्या समाप्ता॥ ___ याप्रकार आरती करनी विज्ञापनसों। ततः प्रभुं प्रणमत् दंडवतकरनी । “धेनुधूलिधूसरालकावृतास्यपङ्कजं वेणुवेत्रकंकणादिकेकिपिच्छशोभितम् ॥ गोपगोपसुन्दरीगणावृतं कृपानिधि नौमि पद्मजाचितं शिवादिदेववन्दितम् ” ॥१८८॥ ततः श्रीमती स्मृत्वा प्रणमेत् । “वृन्दावनेन्द्रमहिषि वृन्दावन्द्यपदच्छवि ॥ वन्देऽहं त्वत्पदाम्भोजं वृन्दारण्यैकगोचरे” ॥ १८९॥ ततः श्रीमहाप्रभुं प्रणमेत् । “ यत्पदाम्बुरुहध्यानं चिन्तामणिरिवाखिलान् ॥ददात्यर्थान्तमेवाहं वन्दे श्रीविठ्ठलेश्वरम्॥१९०॥ दंडवत करि पाछे हाथ धोय वेणु, वेत्र, बडेकरके भीड सरकाय टेराखेंचिये।ततो दीपंकुर्यात्। 'वासदीपवियोगार्थ राधिकास्यावलोकने । दीपार्पणागोपिकेश प्रसीद करुणानिधे" ॥ १९१॥ दीवा मन्दिरमें दाहिनी दिशि धरनो । छायाको यत्न करिये। पाछे हाथ धोय श्रृंगारकी चौकी सिंहासनके पास आनि धरिये। शीतकाल होय तो पास अँगीठी धरिये । हाथ ताते करिये। ततः शृंगारचौकी प्रभुकों पधरायकें शृंगार बडो करनो॥
ततो विज्ञापयेत् । __“राधिकाश्लेषान्तरायो भूषणोत्तारणात्प्रभो ॥ नियुक्तांश्च सुशृङ्गारानङ्गीकुरु प्रसीद मे" ॥ १९२॥ शृङ्गार बड़ो करनो। आभरण सब ठीक ठिकाने सँभारके धरने । बड़ो स्वरूपको कण्ठसरी, दुलरी, छोटे करणफूल, नकवेशर, नूपुर, श्रीहस्तमें लर, तिलक इतनों शृङ्गार राखिये । और छोटे स्वरूपको