________________
CINEIRDPREMIEcome
comRATRESS
कलौ" ॥१६९॥ ततः पद्मपुराणे उक्तम् । “ मुकुन्दाशनशेषंतु यो हि भुक्ते दिनेदिने ॥ ससिक्थेऽथ भवेत्तस्य फलं चान्द्रायणाधिकम् ” ॥ १७० ॥ महाप्रसाद पदार्थ जानि कृतार्थ मानि लीजिये । जूठी सखड़ीको ज्ञान राखिये ततो अग्रे प्रसादीजलं विज्ञापयेत् ॥ . "श्रीकृष्णपीतशेष त्वं प्राणिनांप्राणवल्लभ ॥ पिबामि यमुनावारि कृपां कुरु ममोपरि” ॥ १७१ ॥ पाछे प्रसाद ले माटीसों हाथ धोय कुल्ला१६करि मुख पोंछि। ततः प्रसादविटंकं (बीड़ी) विज्ञापयेत् । “ कृष्णचर्वितताम्बूलं मुखसौरभ्यसम्प्लुतम् ॥ भुंजेऽहं देहशुद्धयर्थं दास्ये मां विनियोजय"॥ १७२॥ उपरान्त | यथावकाश सोय उठिये । अथवा पुस्तक अवलोकन करिये व्यावृत्ति विषे शरणमन्त्रको ध्यान राखिये “तस्मात्सर्वात्मना नित्यं श्रीकृष्णः शरणं मम ॥ वदद्भिरेव सततं स्थेयमित्येव मे मतिः”॥१७३॥ याते शरणमन्त्रको ध्यान आवश्यक करनों। व्यावृत्ति व्यवहार जानि करिये । आसक्ति प्रभु विषय राखिये। उक्तं हि-" व्यावृत्तोऽपि हरौ चित्तं श्रवणादौ यतेत्सदा ॥ ततः प्रेम तथाऽऽसक्तिर्व्यसनं च यदा भवेत्” ॥१७४॥याते व्यावृत्ति विषय आसाक्त विशेष न राखिये अरु व्यावृत्ति विषे अपनो स्वधर्म न प्रकट करिये । निबन्धे उक्तम् “ वृत्त्यर्थं नैव युंजीत प्राणैः कण्ठगतैरपि ॥ तदभावे यथैव स्यात्तथा निर्वाहमाचरेत्" ॥ १७९ ॥ व्यावृत्ति विषे भगवद्धर्म गोप्य राखिये दास्यभावसों रहिये अन्तःकरण कोमल राखिये कृतार्थ होय किमधिकम् । उपरान्त देहकृत्य पूर्वोक्त रीतिसूं करिये। पाछे उत्थापनके लिये आले मेवा, आँब, जाम्बु, कदली, बेर, फालसा, इक्षु, अनार, दाख प्रभृति जो मिले सो लाय सँवारि सिद्धकरि राखिये ॥
।
।