________________
भोज्ये मदर्पितम् ॥ भुंक्ष्व श्रीगोकुलाधीश स्वाधिव्याधीन्निवारय ॥ १२१ ॥ श्रीराधे करुणासिन्धो श्रीकृष्णरसवारिधे ॥ भोजनं कुरु भावेन प्रियेन प्रीतिपूर्वकम् ॥ १२२ ॥ त्वदीय मेव गोविन्द तुभ्यमेव समर्पितम् ॥ गृहाण राधिकायुक्तो मयि नाथ कृपां कुरु ॥ १२३ ॥ प्रियारतिश्रमपरिमिलितं वारि यामुनम् ॥ समर्पयामि तत्पानं कुरु श्रीकृष्णतापहृत् ॥ १२४ ॥ स्वार्थप्रकटसेवाख्यमार्गे श्रीवल्लभ प्रभो ॥ निवेदितस्य मे भोज्यं स्वास्ये कुरु हुताशनम् " ॥ १२५ ॥ इति विज्ञप्तिः ॥ समय घडी दो को करनो ताके बीचमें जगमोहनमें आय आसन बिछाय पूर्व व उत्तर मुख बैठिये । पाछे शंख चक्र न धरे होंय तो धरिये । उपरान्त भगवत्स्वरूपके चित्र होयतो विज्ञप्तिसों दण्डवत करिये । आँखिनसों लगाइए। पाछे नित्यकर्म सन्ध्या आदि जप पाठादिक सब करिये । उष्णकाल होय और गरमी होय तो उपरना आँखिनसों लगाय दहिनी दिशि ठाढे रहि नेत्र मूँदि पुरुषोत्तम सहस्रनाम पढत पंखा करिये । तादिन जप पाठा दिक सेवाके अवकाशते करिये । जप समय काहूसों सम्भाषण न करिये अन्तःकरण भगवलीलाविषे राखि नेत्र मूँदि माला ले जप करिये । ततो जपं कुर्यात् ॥ प्रथमं श्रीमदाचार्य विट्ठलाधीशान स्मृत्वा प्रणमेत् । " प्रमेयबलमात्रेण गृहीतौ यत्करौ दृढम् ॥ याभ्यां तौ वल्लभाधीशविट्ठलेशौ नमाम्यहम् ॥ १२६ ॥ जपं सर्वोत्तमं पूर्वमष्टाक्षरमतः परम् ॥ महामन्त्रस्ततो जाप्यस्ततो नामावली शुभा ” ॥ १२७॥
ततः प्रभुं स्मृत्वा प्रणमेत् । यद्वाललीलाकृतचौर्यजातं सन्तोषभावादत्रजगोपवध्वः ॥ उपालभन्त व्रजराजनन्दनं तदंघ्रिमेवानुदिनं नमामि ॥ १२८ ॥
८८