SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ धूपाति करिये । ततो दीपातिं कुर्य्यात् । " दीपः समर्पितो । भोग्यरूपार्था लयदीपने ॥ तद्दीपनेन चोद्दीप्तभावो भोजनमाचर ॥” ॥ ११२ ॥थाई रीतिसों दीवड़ामें बाती २ ले धरि दीपार्त्ति करिये । ततः शङ्खोदकेन भोगसामग्री प्रोक्षयेत् । " कम्बूनाम्नातिप्रियं श्रीशङ्खान्तर्गतवारिणा ॥ दृष्ट्यादिदोषाभावाय सामग्री प्रोक्षिताविभो ॥११३॥ शंखके जलसों भोग सामग्री प्रोक्षणा करिये ॥ ततोग्रे तुलसीसमर्पणम् । प्रियाङ्गगन्धसुरभिं तुलसी चरणप्रियाम् ॥ समर्पयामि मे देहि हरे देहमलौकिकम् ॥ " ११४ ॥ तुलसीदल कोमल लेके अष्टाक्षर महामन्त्र पढि चरणारविन्दमें समर्पिये । अरु तुलसीपत्र ले अष्टाक्षर मन्त्रसों सब सामग्री में समप्पिये । और श्रीमथुरेarth घरकी रीत है | और श्रीनवनीतप्रियजीके याँ प्रथम तुलसी पाछे शंखोदक पाछे धूप दीप होय है । उपरान्त बाहिर आय टेरा खेंचि हाथ जोड़ि विज्ञप्ति करिये । तदा राजभोगं समर्प्य विज्ञापयेत् । " सुवर्णपात्रे दुग्धादि दध्याद्यं राजतेषु च ॥ मृत्पात्रेषु रसाढ्यं च भोज्यं सद्रोचकादिकम् ॥ ११५ ॥ राजते नवनीतं च पात्रे हमे सितास्तथा ॥ यथायोग्येषु पात्रेषु पायसं व्यञ्जनादिकम् ॥ ११६ ॥ सूपौदनं पोलिकादि तथान्यच्च चतुविधम् ॥ भुंक्ष्व भावैकसंशुद्धं राधया सहितो हरे ॥ ११७ ॥ राधाधरसुधापातुः किमन्यन्मधुरायितम् ॥ यन्निवेद्यं तदप्येतन्नामसम्बन्धतो भवेत् ॥ ११८ ॥ भाषणं मत्यतिप्राणप्रियेगोपवधूपते । त्वन्मुखामोदसुरभि भोज्यं भुंक्तेऽधिकं प्रियम् ॥ ११९ ॥ प्रियामुखाम्बुजामोद सुरभ्यन्नमतिप्रियम् ॥ अङ्गीकुरुष्व गोपीश त्वदीयत्वान्निवेदितम् ॥ १२० ॥ न जानाम्यबलायाहमस्मिन् 66
SR No.010554
Book TitleVallabhvrushti Prakash
Original Sutra AuthorN/A
AuthorGangavishnu Shrikrushnadas
PublisherGangavishnu Shrikrushnadas
Publication Year1937
Total Pages399
LanguageHindi, Sanskrit
ClassificationInterfaith & Hinduism
File Size121 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy