________________
।
जयजय महाराजा
अन्तःकरणभूषण
राजीव
-
ततो विज्ञापनम् । अर्थ विनती। “जयजय महाराजाधिराज महाप्रभोः महामंगलरूप कोटि कन्दर्पलावण्य श्रीमदाचार्यके अन्तःकरणभूषण श्रीगुसाईजीके लाडिले यशोदोत्संगलालित ब्रजजनको सर्वस्वराजीव लोचन अशरण शरण शरणागतवत्सल जयजय जय" ॥ ततः शय्यातो विज्ञाप्योत्थापयेत् । “ उदेति सविता नाथ प्रियया सह जागृहि ॥ अङ्गीकुरुष्व मत्सेवां स्वकीयत्वेन मां वृणु" ॥६॥या क्रमसों विज्ञप्तिकार शय्यापरते चादर सुपेती उठाय श्रीमुख देखि प्रभुकों जगाय शय्यायीपे विराजमान करे । ततः परम् । (पीछे ) वेणु,मुखवस्त्र,हाथमें लेके परिक्रमा कार वेणु, मुखवस्त्र सिंहासनकी गादीपे पधराइये। ततः परम्॥श्रीप्रभुको हाथमें पधराय सिंहासनकी गादीपर पधराये । ततः सिंहासने प्रभुं प्रवेशयेत् ॥ विज्ञप्तिः॥“भावात्मकतया क्लप्तश्चोत्तरीयात्प्रकाशने॥सिंहासने गोकुलेश कृपया प्रविश प्रभो ॥६८॥ पाछे दूसरे स्वरूपकू याही रीतिसों प्रभुकी बाई दिशाश्रीस्वामिनीजीकों पधराइये। शीत समय गद्दल फरगुल एकटे उठाइये! दर्पण दिखाइये। चरण परसि ऑखिनसों हाथ लगाइये। ततः प्रभुं प्रणमेत् । श्लोक-"यादृशोसि हरे कृष्ण तादृशाय नमो नमः ॥याहशोस्मि हरे कृष्ण तादृशं मां हि पालय" ॥६९॥ यह पढि श्री प्रभुको दंडवत करिये । ततःश्रीमत्वरूपं प्रणमेत् “ नमस्तेऽस्तु नमो राधे श्रीकृष्णरमणप्रिये ।। स्वपादपद्मरजसा सनाथं कुरु मच्छिरः” ॥ ७० ॥ यह पढि श्रीस्वामिनीजीकों दण्डवत करनी।
.. ततः श्रीमदाचायान् प्रणमेत् ॥ “देवस्य वामभागे तु सेवयेद्गुरुपादुकाम्"॥७३॥ विज्ञापयेत्।।
-
s
BIRTHDAream
-
amme
dong