________________
।
Non
-
पुराणे ॥ “वामभागे स्थितो ब्रह्मा दक्षिणे च सदाशिवः। मध्ये विष्णुं विजानीयात्तस्मान्मध्ये न लेपयेत्” ॥५३॥ अरु तिलकमुद्रा धरे विना भगवत्सेवा न करिये । उक्तं हि ब्राह्मणमुदिश्य “यः करोति हरेः पूजां कृष्णचिह्नांकितो नरः॥ अपराधसहखाणि नित्यं हरति केशवः ” ॥५४॥ उपरान्त सम्प्रदायनाममुद्रा धोय तामें चरणामृत श्रीयमुनाजीकी रेणु मिलायके लीजिये । तदा विज्ञप्तिः ॥ “स व्रती ब्रह्मचारी च स्वाश्रमी च सदा शुचिः॥ विष्णोः पादोदकं येन मुखे शिरसि धारितम्"।
ततः श्रीमदाचार्यानत्वा विज्ञापयेत् । “नमः श्रीवल्लभायैव दैन्यं श्रीवल्लभे सदा ॥ प्रार्थना श्रीवल्लभेऽस्तु तत्पादाधीनता मम" ॥५६॥ ततः सेवानुसन्धान कुर्यात् “ ॥ सदा सर्वात्मना सेव्यो भगवान् गोकुलेश्वरः ॥ स्मर्त्तव्यो गोपिकावृन्दैः क्रीडन्वृन्दावने स्थितः" ॥२७॥ ____अथ श्रीभगवन्मन्दिरप्रार्थना।
भगवद्धाम भगवन्नमस्तेऽलंकरोमि तत् ॥ अङ्गीकुरु हरेरथे शांत्वा पादोपमर्दनम्" ॥ ५८ ॥ उपरान्त श्रीवल्लभाः ष्टकको पाठ करत श्रीमन्दिरको ताला खोलिये । भीतर जायके जो रात्री होय तो दीवा करिये । पाछे खासाजलसों माटी वा सरस्योंकी खडीसों हाथ धोय पांव पखारि शय्यामन्दिरमें जाय रात्रिके, झारी, बीडा, बन्टाभोग, माला, तष्टीप्रभृतिक सब उठाय, बाहिर लाय, ठिकाने धरिये । ततो मार्जनं कुर्यात् ॥ तापाछे मार्जनी ( सोहनी ) लेके श्लोक ॥ | "मार्जनात्कृष्णगेहस्य मनोविक्षेपकं रजः । नाशमेति तदर्थन्तु मार्जयामि तथास्तु मे ॥५९ ॥ उपरान्त मार्जनी उठाय।।
-