SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ HETANA Pr SAMRA - ततः तिलकमुद्राधारणं कुर्यात् । "दण्डाकारं ललाटेस्यात्पमाकारं तु वक्षसि ॥ रेणुपत्रनिभं वाह्वोरन्यदीपाकृतिर्भवेत् ” ॥४३॥ अथ द्वादशतिलकं कुर्यात् । “ ललाटे केशवं विद्यानारायणमथोदरे ॥ वक्षस्स्यले माघवञ्च गोविन्दं कण्ठकूर्पके ॥४४॥विष्णुञ्च दक्षिणे कुक्षौ बाह्वोस्तु मधुसूदनम् ॥ त्रिविक्रमं कर्णमूले बामकुक्षौ तु वामनम् ॥१५॥ श्रीधरं वामबाह्वोस्तु पद्मनाभं तु पृष्ठतः ॥ स्कन्धे दामोदरं विद्याद्वासुदेवञ्च मूर्द्धनि" ॥ ४६॥ या प्रकार द्वादश तिलक मन्त्रसों लगावने। अथ षण्मुद्राधारणं कुर्यात्। " उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ॥ नाम मुद्राद्वयं नीचैःशंखमेकं तयोरपि ॥१७॥मध्ये तत्पार्श्वयोश्चैव द्वे दे पद्म च धारयेत् ॥ वामेऽपि च चतुःशंखात्राममुद्रां च पूर्ववत् ॥४८॥ चक्रमेकं गदे द्वे द्वे पार्श्वयोरिति भेदतः॥ ललाटे च गदामेकां नाममुद्रां तथा हदि॥४९॥त्रीणि त्रीणि च चक्राणि मध्ये शङ्खानुभावुभौ ॥ हृत्पार्श्वयोः । स्तनादूई गदापद्मानि पूर्ववत् ॥५०॥त्रीणि त्रीणि च चक्राणि कर्णमूले द्वयोरधः॥ एकमेकं तदन्येषु तिलकेषु च धारयेत् ॥ ५१ ।। सम्प्रदायस्य मुद्रास्तु धारयेच्छिष्टमार्गतः॥ यथारुच्यथवा धार्या न तत्र नियमो भवेत् ॥५२॥ इति श्रीनारदीयपुराणे ॥ याकमसों तिलकमुद्रा धारणकरिये ॥ कदाचित् अवकाश न पाइये तो तादिन नाममुद्रा धारण कारये । पाछे सेवा अवकाशते शंखच1 क्रादि धारिये ॥ अरु तिलक सछिद्र कारिये ॥ तथा च शिव
SR No.010554
Book TitleVallabhvrushti Prakash
Original Sutra AuthorN/A
AuthorGangavishnu Shrikrushnadas
PublisherGangavishnu Shrikrushnadas
Publication Year1937
Total Pages399
LanguageHindi, Sanskrit
ClassificationInterfaith & Hinduism
File Size121 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy