SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ AAmar - i meramand mro %3 गुल्मलतौषधीनाम् ॥ या दुस्त्यजं स्वजनमार्यपथञ्च हित्वा ॥ भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ३२ ॥ या वै श्रियार्चितमजादिभिराप्तकामयोगेश्वरैरपि यदात्मनि रासगोष्ठयाम् । कृष्णस्य तद्भगवतश्चरणारविन्दं न्यस्तंस्तनेषु विजः परिरभ्य तापम् ॥ ३३ ॥ वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥३४॥ इति ॥ याक्रम विज्ञप्तिसों दंडोत करिये कदाचित् अवकाश ना पाइये। तो तादिन नाममात्र लेके दण्डवत कारिये । ___ ततो देहकृत्यं कुर्यात् । शौच समयः। “ उद्धृतासि वराहेण विश्वाधारे वसुन्धरे । त्वं देहमलसम्बन्धादपराध क्षमस्व मे” ॥ ३५॥ याभाँति विज्ञप्तिकार देह कृत्य कारये माटीजलसों शौचक्रिया शुद्धहोय । शौचजलके छीटनसों ज्ञान राखि हाथ पाँव माटीसों घोय कुल्ला कारये ॥ "मूत्रे पुरीषे भुत्त्यन्ते रेतःप्रस्रवणे तथा॥ चतुरष्टद्विषड्यष्टगण्डूषैः शुद्धिमाप्नुयात् ॥३६॥” मूत्रके ४ शौचके८भोजनके १२ और विषयक अन्तमें १६ कुल्लानते शुद्धि होयहै। ततो दन्तधावनं कुर्यात्। अर्थ-ताके पीछे दातन करनो । “वनस्पते मनुष्याणासुद्धृतश्चास्यशुद्धये ॥ कृष्णसेवार्थकस्याशु मुखं मे विमलीकुरु" ॥३७॥ दन्तधावन एक विलांदको लेके पीठापर बैठके करिये । पाछे कुल्लाकार जूठे जलको ज्ञानराखि मुखधोयके पोछिये । ततः प्रभुं विज्ञापयेत् । “कृष्ण गोविन्द बहिष्मन् विट्ठलेशाभयप्रद ॥ गोवर्द्धनधर स्वामिन् पाहि मां शरणागतम्" ॥३८॥ ततःप्रभोश्चरणामृते ग्राह्यम् । “गृह्णामि गोकु. - - मूत्र पुरी पास हाथ पाया शुदहोय। - - NE - । PROPORDance
SR No.010554
Book TitleVallabhvrushti Prakash
Original Sutra AuthorN/A
AuthorGangavishnu Shrikrushnadas
PublisherGangavishnu Shrikrushnadas
Publication Year1937
Total Pages399
LanguageHindi, Sanskrit
ClassificationInterfaith & Hinduism
File Size121 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy