________________
सोपान वर्द्धना बदलश्यामा महाभारत ॥ शरणा
सुपयःपानरक्षिताशेषबालकम् ॥” २०॥ततः श्रीमदनमोहनम् " जगत्रयमनोमोहपरो मन्मथमोहनः ॥ स्वामिनीहृदयानंद त्वामहं शरणं गतः॥२१॥ ततः सेव्यप्रभून्नत्वा विज्ञापयेत्॥ " नमः श्रीकृष्णपादाब्जतलकुंकुमपङ्कयोः ॥ रुचयत्यरुणं शश्वन्मामकं हृदयाम्बुजम् ॥ "२२॥ तदनु श्रीस्वामिनीजी प्रणमेतावृन्दाटवीकुञ्जपुञ्जरसैकपुरनागरि॥नमस्ते चरणाम्भोज मयि दीने कृपां कुरु ॥२३॥ततः श्रीमद्यमुनां पाभोक्तप्रकारेण स्मृत्वा प्रणमेत् । “त्रयी रसमयी शौरी ब्रह्मविद्या सुघावहा॥ नारायणीश्वरी ब्राह्मी धर्ममूर्तिः कृपावती ॥ २४ ॥ पावनी पुण्यतोयाद्या सप्तसागरसङ्गता ॥ तापिनी यमुना यामी स्वर्ग सोपान वर्द्धनी॥२५॥ कालिन्दीकेलिसलिला सर्वतीर्थमयी नदी ॥ नीलोत्पलदलश्यामा महापातकभेषजा ॥२६॥ कुमारी विष्णुदयिता झवारितगतिः सरित् ॥ शरणागतसत्राणे निपुणा सगुणागुणा ॥ २७ ॥ य एभिनामाभिः प्रातयमुनां संस्मरेन्नरः ॥ दूरस्थोऽपि स पापेभ्यो महद्भयोपि विमुच्यते ॥" २८ ॥ ततो भ्रमरगीतोक्तं श्लोकषटूकं पठित्वा ब्रजभक्तान् प्रणमेत् "एताः परं तनुभृतो ननु गोपवध्वो गोविन्द एव निखिलात्मनि गूढभावाः॥ वाञ्छन्ति यं भवभियो मुनयो वयञ्च किं ब्रह्मजन्मभिरनंतकथारसस्य ॥२९॥ केमाः स्त्रियो वनचरीय॑भिचारदुष्टाः कृष्णे व चैषपरमात्मनि गूढभावः ॥ नन्वीश्वरो नु भजतो विदुषोपि साक्षाच्छ्रेयस्तनोत्यगदराज इवोपयुक्तः॥३० ॥ नायं श्रियोङ्ग उ नितांतरतेः प्रसादः स्वोषितां नलिनगन्धरुचां कुतोऽन्यः॥ रासोत्सऽवेस्य भुजदंडगृहीतकण्ठलब्धाशिषां य उदगाद्वजवल्लवीनाम् ॥३१॥ आसामहो चरणरेजुषामहं स्यां वृन्दावने किमपि
-
- A RRIOR
-
ARRE