________________
NEINDIAHINDRA
VoEAR
POmantIRINTIM
A
TE
-
RANIKAR
u
ama
and
-
श्रयः॥ जायते सर्वभावेन तं वंदे गोकुलेश्वरम् ॥८॥ ततः। श्रीरघुनाथम् “यस्याश्रयाद्भवेदाशु गोकुलेशपदाश्रयः॥ तं बिट्ठलपदासक्तं रघुनाथमहं भजे ॥९॥ ततः श्रीयदुनाथम् “यदुनाथमहं बन्दे बालकृष्णपदाश्रयम् ॥ रुक्मिणीहृदयानं. ददायकं भक्तवत्सलम् ॥ ॥ १०॥ ततः श्रीधनश्यामम् “यत्कृपालवमाश्रित्य तरंति भवसागरम् ॥ पद्मावतीमनोमोद घनश्याममहं भजे ॥ १३ ॥ ततः स्वगुरूत्रत्वा विज्ञापयेत् “त्राहि शंभो जगन्नाथ गुरो संसारवाहिना ॥ दग्धं मां कालदृष्टं च त्वदीयं शरणं गतम् ॥ १२॥ ततःश्रीगोवईनाधीशम् यथादृष्टं श्रुतं ध्यात्वा प्रणमेव “वामे करे गिरि स्त्रीषु मुदमिन्द्रे च साधसम् ॥धारयन्तमहं वन्दे चित्रं गोपेषु गोप्रियम्॥१३॥ तदनु श्रीनवनीतप्रियप्रभृतिवप्रभून पृथक पृथकू स्मृत्वा प्रणमेत्। तत्रादौ श्रीनवनीतप्रियम् “नवनीतप्रियं नौमि विट्टले. शमुदावहम्।।राजच्छार्दूलनखरंरिंगमाणं वृजांगणे" ॥३॥ततः श्रीमथुरेशम् “मथुरानायकं श्रीमत्कंसचाणूरमर्दनम् ॥ देवकीपरमानंदं त्वामहं शरणं गतः॥१५॥ततः श्रीविट्टलेशम् "सर्वात्मना प्रपन्नानां गोपीनां पोषयन्मनः ॥ तं वंदे विट्ठलाधीशं गौरश्यामप्रियान्वितम् ॥ १६ ॥ ततः श्रीद्वारकाधशिम् “इन्दीवरदलश्यामं द्वारकानिलये स्थितम् ॥ चतुर्भुजमहं वन्दे शङ्खचक्रगदायुधम्॥१७॥ततः श्रीगोकुलेशम् "गोवर्द्धनधरं देवं चतुर्बाहुं भयापहम् ॥ गोकुलेशं नमस्कृत्य शरणं भावयाम्यहम्॥१८॥ ततः श्रीगोकुलेन्दुम् "श्रीगोकुलेन्दोश्च पादारविन्दे स्मरामि सर्वान् विषयान विहाय । अतो न चिन्ता खलु पापराशेः सूर्योदये नश्यति तत्तमिस्रम् ॥ १९ ॥ ततः श्रीबालकृष्णम् नमामि श्रीबालकृष्णं यशोदोत्संगलालितम्॥पूतना
SHONNARH
HEPATHRILLERNMEND
-
- Roseuparmomenormona