________________
SAIRATHILLAHaindianRammam
- -
RRORISODEOMARATHomeVDIEEEEEEENawa '
-
श्रीहरिः।
कधERA
श्रीवल्लभपुष्टिप्रकाशप्रारम्भः ।
PRARIES anwar
श्रीकृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥
अथ नित्यसेवाविधिः। " नत्वा श्रीवल्लभाचार्यान पुष्टिसेवाप्रकाशकान् ॥ तदङ्गीकृतभक्तानामाजिक विनिरूप्यते ॥ १॥ श्रीविठ्ठलेशपादाब्जपरागान भाक्याम्यहम् ॥ पुष्टिमार्गप्रवृत्तानां भक्तानां बोधसिद्धये ॥२॥ अथ सूर्योदयते रात्रि ६ वा घड़ी रहे (अर्थात् ब्राह्ममुहूर्तमें ) सोवतते उठि श्रीभगवन्नाम (शरणमन्त्रादि) लेत रात्रिको वस्त्र बदलि हाथपाँव धोय कुल्ला ३ करिये । पाछे चरणामृत लेनो पाछे पूर्व वा उत्तर मुख बैटके श्रीआचार्यजी महाप्रभुजीको नामलेइ विज्ञप्तिसों दण्डवत करिये । तत्रादौ श्रीमदाचार्यानत्वा विज्ञापयेत् “ वन्दे श्रीवल्लभाचार्यचरणाब्जयुगं लसत् ॥ यतो विन्देजाधीशपदांबुजमघापहम्॥३॥ ततःश्रीमविट्ठलाधीशानत्वा विज्ञापयेत् “ श्रीगोकुलेशपादाजपरागपरिपूर्तये॥कायवाङ्मनसा नित्यं वन्दे वल्लभनन्दनम्. ॥ ४ ॥ ततः श्रीमगिरिधरादिसप्तकुमारान् पृथक् पृथक् स्मृत्वा प्रणमत्, तत्रादौ श्रीगिरिधरं “यदङ्गीकारमात्रेण नवनीतप्रियः प्रियम्। निजंतं मनुते नित्यं तं वन्दे गिरिधारिणम् ॥ ॥५॥ ततः श्रीगोविन्दरायम् “ यत्पदाम्बुरुहद्धयानाद्गोविन्द विन्दते जनः॥ वंदे गोविन्दरायं तंश्रीविट्टलेशमुदावहम् ॥६॥ ततः श्रीबालकृष्णम् “ यदनुयानमात्रेण स्वकीयं कुरुते जनम् ॥ द्वारिकेशो विशालाक्षं बालकृष्णमहंभजे ॥” ७॥ ततः श्रीगोकुलनाथम् “ यस्यस्मरणमात्रेण गोकुलेशपदा.
-
-
-
-
-
marnama LLC
-