SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ SAIRATHILLAHaindianRammam - - RRORISODEOMARATHomeVDIEEEEEEENawa ' - श्रीहरिः। कधERA श्रीवल्लभपुष्टिप्रकाशप्रारम्भः । PRARIES anwar श्रीकृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ अथ नित्यसेवाविधिः। " नत्वा श्रीवल्लभाचार्यान पुष्टिसेवाप्रकाशकान् ॥ तदङ्गीकृतभक्तानामाजिक विनिरूप्यते ॥ १॥ श्रीविठ्ठलेशपादाब्जपरागान भाक्याम्यहम् ॥ पुष्टिमार्गप्रवृत्तानां भक्तानां बोधसिद्धये ॥२॥ अथ सूर्योदयते रात्रि ६ वा घड़ी रहे (अर्थात् ब्राह्ममुहूर्तमें ) सोवतते उठि श्रीभगवन्नाम (शरणमन्त्रादि) लेत रात्रिको वस्त्र बदलि हाथपाँव धोय कुल्ला ३ करिये । पाछे चरणामृत लेनो पाछे पूर्व वा उत्तर मुख बैटके श्रीआचार्यजी महाप्रभुजीको नामलेइ विज्ञप्तिसों दण्डवत करिये । तत्रादौ श्रीमदाचार्यानत्वा विज्ञापयेत् “ वन्दे श्रीवल्लभाचार्यचरणाब्जयुगं लसत् ॥ यतो विन्देजाधीशपदांबुजमघापहम्॥३॥ ततःश्रीमविट्ठलाधीशानत्वा विज्ञापयेत् “ श्रीगोकुलेशपादाजपरागपरिपूर्तये॥कायवाङ्मनसा नित्यं वन्दे वल्लभनन्दनम्. ॥ ४ ॥ ततः श्रीमगिरिधरादिसप्तकुमारान् पृथक् पृथक् स्मृत्वा प्रणमत्, तत्रादौ श्रीगिरिधरं “यदङ्गीकारमात्रेण नवनीतप्रियः प्रियम्। निजंतं मनुते नित्यं तं वन्दे गिरिधारिणम् ॥ ॥५॥ ततः श्रीगोविन्दरायम् “ यत्पदाम्बुरुहद्धयानाद्गोविन्द विन्दते जनः॥ वंदे गोविन्दरायं तंश्रीविट्टलेशमुदावहम् ॥६॥ ततः श्रीबालकृष्णम् “ यदनुयानमात्रेण स्वकीयं कुरुते जनम् ॥ द्वारिकेशो विशालाक्षं बालकृष्णमहंभजे ॥” ७॥ ततः श्रीगोकुलनाथम् “ यस्यस्मरणमात्रेण गोकुलेशपदा. - - - - - marnama LLC -
SR No.010554
Book TitleVallabhvrushti Prakash
Original Sutra AuthorN/A
AuthorGangavishnu Shrikrushnadas
PublisherGangavishnu Shrikrushnadas
Publication Year1937
Total Pages399
LanguageHindi, Sanskrit
ClassificationInterfaith & Hinduism
File Size121 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy