SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ooooooooooooooooooooooooooooooooooooooooooooooooooooo श्रीवस्तुपालकीर्तिदानम् ॥ तथा श्रीशत्रुञ्जयमहायात्राकारकबहुद्रव्यव्ययकसीसच्छटाघाटबन्धनादिरुद्रमहालयजीर्णोद्धारकरणपरदेशलहरसा शालिगसभायां कश्चिद् द्विजः समागात् । पृष्टः कुतः समागतः १, तेनोक्तम्- कैलासात् । किं वर्त्तते तत्र । ब्राह्मी वीक्ष्य शरस्य कारणशिरोमालां मरालाशया कण्ठेकाल ! तवाऽधिकण्ठलुठितां वैरस्य शुद्ध्यै किल । आधत्ते भवदालयस्य नितरां मूलोपलोन्मूलनं का भीतिः परमस्य रक्षणविधौ श्रीशालिगो गर्जति ?॥२५५॥ पुनः कालान्तरेऽपाठिमन्येऽहं सदसदशावितरणे सर्वस्य शक्तो विधिस्तेनाऽप्यस्य नरस्य कस्यचिदहो ! नाऽऽयाति यातं वयः । यत्ते रुद्रमहालय ! स्थिरतया श्रीशालिगेनाऽधुना सिद्धश्रीजयसिंहदेवयशसां दत्तं पुनरौवनम् ॥ २५६ ॥ विप्राय भूरि दत्तम् । सा शालिगकीर्तिदानम् । तथा सा.समराकेण सं० १३७१ वर्षे श्रीशत्रुञ्जयप्रतिमोद्धारः कारितः । संघार्चायां रामभट्टेनाऽभाणि अधिकं रेखया मन्ये समरं सगरादपि । कलौ म्लेच्छबलाकीर्णे येन तीर्थ समुद्धृतम् ॥ २५७ ॥ तुष्टेन सा-समराकेण सुवर्णजिह्वा दत्ता॥इति सा०-समराकीर्तिदानम् ॥ एवं सा०-सारङ्गसोनपाल सा०-सगरा । .000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy