SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पद्यामध्वनि संचरेय विरसं भुञ्जीय भैक्षं सकृज्जीर्ण सिग् निवसीय भूमिवलये रात्रौ शयीय क्षणम् । निस्सङ्गत्वमधिश्रयेय समतामुल्लासयेयाऽनिशं ज्योतिस्तत् परमं दधीय हृदये कुर्वीय किं भूभुजा ? ॥१६८॥ पद्यां गलदुपानद्यां संचरन्तेऽत्र ये दिवा । चारित्रिणस्त एव स्युर्न परे यानयायिनः ॥ १६९ ॥ केशोत्तारणमल्पमल्पमशनं निर्व्यञ्जनं भोजनं निद्रावर्जनमह्नि मज्जनविधित्यागश्च भोगश्च न । पानं संस्कृतपाथसामविरतं येषां किलेत्थं क्रिया तेषां कर्ममयामयः स्फुटमयं स्पष्टोऽपि हि क्षीयते॥१७०॥ इत्यादि स्वाचारप्रकटीकरणेऽपि राजा राज्याङ्गीकारं विना गुरुचरणारविन्दं न त्यजति स्म । तदा गुरुभिरभाणि-राजन् ! भव्यभोजनमपि न रोचतेऽस्माकं, राज्येन किं क्रियते । यतः शमसुखशीलितमनसामशनमपि द्वेषमति किमु कामाः ।। स्थलमपि दहति झषानां किमङ्ग ! पुनरुज्ज्वलो वह्निः १ ॥१७१॥ तथा संयमसाम्राज्यतुलां राज्यं नाश्चति । यतः| नो दुष्कर्मप्रयासो न कुयुवतिसुतखामिदुर्वाक्यदुःखं राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । 2000000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy