SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ००००००००००००००००००००० ०००००००००००००००००००००० अलवेसर ललितगर्भेश्वर लीलाशालिभद्रेत्यादि भोगिबिरुदानि । तथा एकाङ्गवरवीर रणाङ्गणधीर पराक्रमनिर्भयभीम साहसिकसीम विषमधाडिमोडणपञ्चाणण परभूमिपञ्चाणण परदलखंडण भडवायभडकोडिभञ्जन अगंजगंजण रढरावण अरिदलऐरावण अहंकारीमानमोडण अहंकाररावण मूंछालावीरमाणखंडण शरणागतवज्रपंजर गढभंजनकुंजर अडवड्यांआधार वांकावीरपधोरणहार सीकरिघोरंधार विकटपरभटाहंकारधिक्कार कलंकियांकेदार पवाडाकोडिजइतूआर रणरंगमल्ल अरडक्कमल्ल वीरटोडरमल्ल परधीरवीरहृदयसल्ल बावन्नवीरकटारमल्ल भालेभयंकर करालकरवालतरलधाराधर रणरंगभग्गसुहडाव→भनमेरु साहणसमुद्रविलोडनमंथाणमेरु वीरकङ्कालवेतालकाल चमरबंबाल परदलहल्लकल्लोल परदलद्रहबोल भयभीतभडकोडिरक्षावज्रकमाड रणाङ्गणभिडकमाड गयघडविभाड नीसाणनिसंक रिपुरायतारामयंक रिपुकीर्तिलङ्काहनूमन्त घयवडघटाटोप | इति नृपतिबिरुदानि । तथा सुरताणसनाखत दीवाणदीपक अश्वपतिगजपतिनरपतिरायस्थापनाचार्य राजसभालङ्कार राजसूत्रसौधसूत्रधार रायसाधार रायबंदछोड राजवाल्हेसर मर्यादामयरहर परनारीसहोदर कलि| कालनिष्कलङ्क विचारचतुर्मुख रूपरेखामकरध्वज वज्राङ्कभालस्थल चतुष्पथचिन्तामाण वाचाअविचल बालधवल शीलगङ्गाजल गोत्रवाराह शीलगाङ्गेय उभयकुलविशुद्ध एकोत्तरशतकुलोद्योतकारक उभयपक्ष (५३) ००००००००००००००० 00000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy