SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००० ooooooooooooooooooooooooooooooo प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पर्द शिरसि विद्विपतां ततः किम् ? । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ १४९ ॥ भव्यं भुक्तं ततः किं कदशनमथवा वासरान्ते ततः किं कौपीनं वा ततः किं दशशतगुणितं पट्टक्लं ततः किम्'। भूमौ सुप्तं ततः किं कुसुमरचितया शय्यया वा ततः किमेको भ्रान्तस्ततः किं करितुरगनरैरावृतो वा ततः किम् ॥१५॥ भोगे रोगभयं सुखे क्षयभर्य वित्तेऽग्निभूभृद्भर्य दास्ये स्वामिभर्य जये रिपुभयं वंशे कुयोषियम् । माने म्लानिभयं गुणे खलभयं देहे कृतान्ताद् भर्य सर्व नाम भयं सखे ! भज ततो वैराग्यमेवाऽभयम्॥१५१॥ वैराग्यवान् राजा प्राह-अहो ! युक्तमुक्तं धर्माधिकारिणा । यतः अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् ?! व्रजन्तः खातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १५२ ॥ भ्रमद्भपाठीने कचनिचयशेवालजाटले लसत्कर्णावर्ते स्फुरदमलनेत्रोत्पलदले। पिबत्यायुनीर दिवसरजनीपाणिपिटके करालः कालोऽयं सतततृषितः कायसरास ॥ १५३ ॥ आयुर्नीरतरङ्गभङ्गुरमिदं ज्ञात्वा सुखेनाऽऽसितं लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेपु बद्धा रुचिः । 3000000000000000000000०००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy