SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 10000०००००००००००००००००००००००००००००००००००००000000000000 प्रव्रज्यां नृपतिरग्रहीत् । इत्याद्यनेकदृष्टान्ताः सुपात्रदानोपरि वाच्या ग्रन्थगौरवभयानुक्ता अपि ॥ अथ तृतीयमनुकम्पादानम्-दीनदुःस्थितदुर्बलदारियपराभूतानां देहिनां दयया पात्रापात्रविचारविरहितं यद्दीयते अन्नपानवस्त्रपात्राश्रयादि तदनुकम्पादानम्। यतः इयं मोक्षफले दाने पात्रापात्रविचारणा । दयादानं तु सर्वहन क्वापि प्रतिषिध्यते ॥ ९९॥ निर्गुणेप्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरति ज्योत्स्नां चन्द्रश्चण्डालवेश्मानि ॥ १०० ॥ वर्षन् क्षारार्णवेऽप्यब्दो मुक्तावं क्वापि जायते । सर्वेषां ददतो दातुः पात्रयोगोऽपि संभवेत् ॥१०१॥ दानक्षणे महेच्छानां किं पात्रापात्रचिन्तया । दीनाय देवदूष्यार्ध यथाऽदात् कृपया प्रभुः ॥१०२॥ अपकारिष्वपि कृपां सुधीः कुर्याद् विशेषतः । दन्दशूकं दशन्तं तं वीरः प्राबोधयद् यथा ॥ १०३ ॥ प्रसिद्धा कथा ॥ धार्मिकत्वं कृपयैव शोभतेलक्ष्म्या गार्हस्थ्यमक्ष्णा मुखममृतरुचिः श्यामयाऽम्भोरुहाक्षी भा न्यायेन राज्यं वितरणकलया श्रीनृपो विक्रमेण । नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या निर्दम्भत्वेन मैत्री किमपि करुणया भाति धर्मोऽन्यथा न॥१०४॥ पठितं श्रुतं च शास्त्रं गुरु परिचरणं गुरोस्तपश्चरणम्। घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥१०५॥ 50000000000000000000000000000000000000000000 (३८)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy