SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ -30000000000000000000000000000000000 नृपप्रसादकोपयोः फलम् , यथा-- ते गच्छन्ति महा-पदं भुवि परा-भूतिः समत्पद्यते तेषां, तैः समलं-कृतं निजकुलं तैरेव लब्धा क्षातः। , तेषां द्वारिन-दन्ति-वाजिनिवहास्ते भूषिताः सर्वदा ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥४॥ दृष्टान्तः-सासमरा-सा गोविन्दादिभिः स्वखनृपमानतः श्रीशत्रुञ्जयतारणदुर्गतीर्थबिम्बोद्धारः सुखेन कारितः। यथा-चक्ररत्नकर्करमहाशिलाहलमुशलवज्रादि दिव्यास्त्रं १२ चक्रि ९ वासुदेवबलदेवचेटकमहाराजकोणिकनृपकरकण्डूशिलादित्यपुण्याढयादीनां राज्यसमृद्धिदं बभूव । यथा-हस्तिरत्नव्यवसायाभ्यां श्रे०जावडिजनकभावडेन प्रवहणागतश्वेतगजप्रदानसंतुष्टविक्रमार्कप्रसादात् ग्रामसंयुक्तमधुमतीनगरीराज्यं लब्धम् ।। मेतार्यकृतपुण्यकाभ्यां रत्नदानतः श्रेणिकपुत्रीपाणिग्रहणं कृतम् । तथा विसा० आभडेन लब्धाऽजागले टोकरान्तरालबद्धमणिप्रदानतः पञ्चशतग्रामाधिपत्यं सपादकोटिद्रव्यं च श्रीजयसिंहप्रसादात् पत्तने प्राप्तम् ; तथा । | श्रीजिनधर्मः सिद्धत्वादिमहालाभदो भवति । यतः-- धुमणिस्पर्शपाषाणदक्षिणावर्त्तशङ्खवत् । कृष्णचित्रकवल्लीवल्लाभदं जिनशासनम् ॥ ५ ॥ ॥ इति धर्मोपदेशः ८॥ (२७०) do00000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy