SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ | ००००००००००००००००००००००००००००००000000sooooooooooot एमा हिरण्णकोडी अठेव अणूणगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥ ७ ॥ तिन्नेव य कोडिसया अट्ठासीअ च हुन्ति कोडीओ । असियं च सयसहस्सा एवं संवच्छरे दिन्नं ॥८॥ इन्द्रादिकृतदीक्षामहोत्सवः शिविकासनकादिवच्छत्रादि; केवलज्ञाने समवसरणस्थापनाष्टप्रातिहार्य ३४ अतिशयादिका यदनन्ता जिनईयः सहस्रजिह्वावतोऽपि वक्तुमशक्याः, तत्सर्व पूर्वजन्माराधित२०स्थानकादिश्रीधर्मफलं ज्ञेयम् । यतःश्रीदानधर्मकल्पगुर्जीयात् सौभाग्यभाग्यभूः । पूर्वापश्चिमतीर्थेशलक्ष्मीभोगमहाफलः ॥९॥ इति धर्मोपदेशः ॥१॥ 0000000000000000000000000000000000000000000000000000००० आधारो यस्त्रिलोक्या जलधिजलधराऽन्दवों यन्नियोज्या भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः संपदस्ताः। आदेश्या यस्य चिन्तामणिसुरसुरभीकामकुम्भादिभावाःश्रीमज्जैनेन्द्रधर्मः किसलयतु स वः शाश्वर्ती सौख्यलक्ष्मीम्॥४॥ यः श्रीजिनधर्मस्त्रैलोक्याधारः । यदुक्तम्-निरालम्बा निराधारा विश्वाधारा० ॥२॥ वने रणे शत्रुजलाग्नि| मध्ये महार्णवे पर्वतमस्तके वा० ॥३॥ अबन्धूनामसौ बन्धुः०॥४॥ दृष्टान्तः-धर्माद् निराधारस्यापि कुमारपालस्य १८देशराज्यप्राप्तिः, श्रीपालस्य सिद्धचक्राऽऽराधनतः कुठोपशमः, श्रीविक्रमार्कस्याग्निवेतालवशीकरणम्। (२५४)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy