SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Mp00000 0000000000000000o0o0oooooooooooo । यच्चक्रिताऽऽप्ता भरतेश्वरेण, बाहूबलिर्बाहुबली बभूव। सनत्कुमाराऽभयशालिभद्रा रूपईिधीभोगयुताः क्रमेण॥५॥ यदम्बुचीवो नृपतिर्बभूव, नन्दस्य यल्लेप्यनरैरयोधि । स्थालं सुभूमस्य बभूव चक्रं, तद्धर्ममाहात्म्यमिदं वदन्ति॥६॥ यष्टिः करात् कण्डुनृपस्य विद्युत् , पुण्याढयभूपस्य तृणं तु वज्रम् । रक्षाऽभवत् पाण्डुमुवां सुरङ्गा तद् धर्मविस्फूर्जितमामनन्ति ॥ ७ ॥ धन्योऽधिको यत्स्वसहोदरेभ्यो न्यासे निधि प्राप च वस्तुपालः। यजीवितं चाऽऽप कुमारपालस्तद् धर्ममाहात्म्यमुदाहरन्ति ॥ ८ ॥ ___ तथा धर्मस्य जलधिमेघादय आदेशकारिणः, तद्यथा-द्विलक्षयोजनविस्तार१६सहस्रयोजनप्रमाणोच्चशिखो लवणसमुद्रो वेलन्धरदेवताधार्यमाणजलनिचयो यज्जम्बूद्वीपं न प्लावयति, मर्यादां च न मुञ्चति; तद् | 'धर्ममाहात्म्यम् । यतः-- आप्लावयति नाऽम्भोधिराश्वासयति चाऽऽम्बुदः । यन्महीं, तत्प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥ ९॥ न ज्वलत्यनलस्तिर्यग् यदूर्ध्व वाति नाऽनिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥१०॥ तथा मेघोऽपि धर्मानुसारेण वर्षति । यथा--चत्तारि मेहा पन्नत्ता-पुक्खलसंवट्टए नाम एगे,जीमूए नाम एगे, -00000०००००००००००००००००००००००००००००००००००००००००००००००० 0000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy