SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सप्तक्षेत्र्यां वपनेन चपलकमलासफलीकरणं स्यात्; तथा ६रीपालनेन चतुर्डी दानशीलतपोभावनादिसुकृतप्राप्तिः स्यात् । तथा स्थाने स्थाने महामहोत्सवेन परेषां चमत्कारकरणेन तीर्थोन्नतिर्जिनशासनप्रभावना स्यात् , तीर्थङ्करगोत्रकर्मबन्धः स्यात् परभवे । दृष्टान्तो यथा-थारापद्नगरे लघुकाश्मीरापराभिधाने पश्चिममण्डलीकबिरुदः श्रीश्रीमालज्ञातीयः सं आभूः। यस्य यात्रायां सप्तशतदेवालयाः एकसहस्रपञ्चशतदशोत्तरजिनबिम्बानि ४सहस्रशकटानि पञ्चसहस्राणिं तुरङ्गमाणाम् , २२ शतोष्ट्राः, ९० सुखासनानि, ९९ श्रीकर्यः ७ प्रपाः ४२ जलवाहिबलीवर्दाः, ३ जलवाहिमहिपाः; शतं रन्धनकटाहिकानि, ३६ सूरयः, शतं कान्दविकानाम्, शतं सूपकाराणाम् , शतद्वयं मालाकाराणाम् , शतं ताम्बूलिकानाम् , १ शतं ३६हट्टानि १४लोहकाराः १६सूत्रधाराः; एवं १२कोटिस्वर्णव्ययः; इत्यादिबहुपरिवारपरिवृतः श्रीशत्रुञ्जयतीर्थयात्रां पञ्चवर्णपट्टकूलसहस्रध्वजाप्रदानादिबहुविस्तरसुभगां कृतवान् । तेनैव एककोटिसुवर्णटङ्ककैः श्रीज्ञानकोशे ६ लक्ष ३९ सहस्रप्रमाणसिद्धान्तप्रतिरेका सौवर्णाक्षरा, द्वितीया सर्ववर्तमानग्रन्थानां मष्यक्षरमयी प्रतिर्लेखिता; तथा ३६० श्राद्धा आत्मसदृक्षाः कृताः, हा प्रत्यहं स्नात्रसाधर्मिकवात्सल्यसङ्घार्चाप्रभावनाकरणार्थम्। तेनैव च भूनेतामहांकूग्रामयोः सारूआरघाटमयौ हौ प्रासादौ कारितौ। सारूआरघाट इति किमुच्यते ? यस्यैकप्रासादस्य मूल्येन अन्ये सामान्याः कोरणीरहिताः ८४ (२४५) -50000000000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy