SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ oooooooooooooooooooooor000000RIHADODoooo0000000000000 प्रतिवर्ष महर्षण निजविचानुमानतः । पूजनीयाः सनागो जमीचार्या भीमना ॥ ३ ॥ यथा-उम्बरराजस्थापितश्रीअर्बुटाचलनलहाटिकाल पारउम्बरणीनगग्नः सा पारमनुतमा दमलः श्रीशत्रुजयादिसप्ततीर्थपु१४कोटिद्रव्यव्ययेन चतुर्दशयात्रां कृतवान् । उन्नं -- श्रीदेशलः मुकृतपेशलबिनकोटीनगतुर्दशजगञ्जनिनावदानः । शत्रुजयप्रमुग्यविश्रुतगतीर्थयात्रा गनुर्दश नकार महामन ॥ 2 ॥ तदन्वये सा लछबीजडाभ्या विमलयमत्युन्नार. काग्निः नं० १३५३ वर्षे । एवमपरन्तीर्थयात्रा विधया ॥ ॥ इनि यात्रोपदेगः ॥ सटा शुभध्यानमसाग्लम्याः फलं चतुगी मुकतानिनः । तीन्नितिरतीर्थकृता पदाप्तिगुणा दि यात्रामभवाः न्युरेने ॥ १ ॥ __तीर्थयात्राकर्तुः सदा मार्ग देवपूजाग्रामचैत्यपरिपाटीमाभनि स्यात्सल्यादिमनोरयकरणपूग्णादिशुभध्यानं | भवति, न तु धान्यघृतचर्मचीवगदिक्रयविक्रयकारकवद् मेघाभावपशुगेगमाय॑तादियानम् , तथा नवरं |
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy