SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ तदा राज्ञा पृष्टम्--भगवन् ! कतिधा तीर्थयात्रा ? | गुरुः प्राह - त्रिधा -- अष्टाह्निकाभिधामेकां रथयात्रां तथाऽपराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ ३ ॥ ततः पत्तनात् श्रीकुमारपालेन ७२ राणकदेवालयप्रधानाम्बडदे बाहडदेप्रमुखाष्टादशशतकोटीध्वजव्यवहारिदेवालयाद्याडम्बरेण श्रीविमलाचलरैवतकयात्रा रीषट्कप्रतिपालनपूर्व स्थानस्थानस्नात्रध्वजासङ्घाऽचसङ्घवात्सल्यगीतनृत्तादिमहोत्सवैः । यात्राविस्तरः श्रीजिनमण्डनवाचकविरचितकुमारपालप्रतिबोधमध्यगतो वाच्यः ॥ ॥ इति यात्रोपदेशः २ ॥ 88+ यात्रायां किल संचरन्ति कृतिनः पञ्चेन्द्रियाणां यमं कृत्वा दानपरायणाः शुभधियः पित्रोः पदाराधनाः । तत्पादोत्थितधूलिमप्यगतिकाः श्लिष्यन्ति मोक्षार्थिनस्तेषां पुण्यमितिं स वेत्ति भगवान् सर्वज्ञ एव स्वयम्॥१॥ तद्विधिर्यथा-- एकाहारी भूमिसंस्तारकारी पद्भ्यां चारी शुद्धसम्यक्त्वधारी । यात्राकाले सर्वसच्चित्तहारी पुण्यात्मा स्याद् ब्रह्मचारी विवेकी ॥ २ ॥ तथा यात्रापुण्यविधानेन धर्माचार्यसाधर्मिकभक्तिः कृता स्यात् । यदुक्तम्(२४३)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy