SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००000000000000000000000 एतेषु पुण्यकर्त्तव्येषु प्रतिदिनमुद्यमः कार्यः, यथैकदा श्रीहेमसूरिपादैः श्रीकुमारपालस्योपदिष्टम्जिणपूआ मुणिसेवा दाणे तवनियमसीलसम्भावे। नाणे दंसणचरणे जइअव्वं दससु ठाणेसु ॥ २ ॥ जिणपूआ मुणिदाणं साहम्मिअपूअणं उचिअदाणं । परियणजणसंभालण पच्चक्खाणस्स संभरणम् ॥३॥ सुपभाए पढमं सावयस्स पाणं पि न कप्पए पाउं । नो जाव चेइआई साहू हि वि वंदिआ विहिणा ॥४॥ पत्ते भोअणकाले दाणफल उत्तमं सुणेऊणं । गन्तुं अ उवस्सयम्मि मुणिनाहं वन्दिउं विहिणा ॥ ५॥ भत्तिभरनिन्भरङ्गो महया संवेगपुलइअसरीरो । सयमेव य पडिलाभय सुद्धेणं असणपाणेणं ॥ ६॥ मज्झन्ने पुण वि वन्दिऊण नियमेण कप्पए भुत्तुं । पुण वन्दिऊण ताई पउससमयम्मि सो सूइ ॥ ७॥ इत्याद्युपदेशः श्रीकुमारपालेन त्रिकालजिनार्चाप्रत्यह१८शतकोटिध्वजव्यवहारिपरिवारमेलापकपूर्वकनव्यस्वकारिततिहुअणविहारस्नात्रकरणचतुर्दशीपौषधग्राहिसार्मिकवात्सल्यकरणपूर्वकभोजनप्रतिवर्षभग्नसाधर्मिकोडारार्थकोटिस्वर्णवितरणन्यायघण्टावादनमृतवमोचन११लक्षतुरङ्गमवस्त्रपूतपानीयपानसप्तव्यसननिवारणमुखवस्त्रिकाप्रतिलेखकधार्मिकपञ्चशतबराश्वप्रदानराजपिण्डाऽकल्प्याऽशनाद्याहारसद्भावेऽपि सर्वशक्त्या प्रधानपार्थात् सर्वप्रकारसाधुसाध्वीपर्युपास्तिकरणादिपुण्यैः सफलीकृतः ॥ इति जिनार्बोपदेशः ४२ ॥ (२२२) ceoooooooooooooooooooooooooooooooooooooooooooooooooo
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy