SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ nahoo००००००००००००००००0000000000000000000000000000 कर्मग्रन्थिशिलोच्चयस्य दलने दम्भोलिधारासमा कल्याणैकनिकेतनं निगदिता पूजा जिनानां परा ॥१॥ श्रीजिनपूजाबेडा संसारसागरोत्तारे, तथा मोक्षपदप्रासादारोहणे सोपानपतिः । यदुक्तम्-पूआइ भावसुद्धी भावविसुद्दीइ सुकयसंपत्ती । सुकएण होइ सुगई सुगईइ परंपरा मुक्खो ॥२॥ तथा स्वर्गनगरस्य प्राध्वरो मार्गः, दुर्गतिपुराणि नरकाबासास्तेपु प्रवेशनिपेधेऽर्गला, तथा दुप्कमपर्वतभेदे वज्रसमाना, यतो भोगान्तरायलाभान्तरायकर्मणां क्षयो जिनपूजया स्यात् ॥ यतः-तवनियमेण य मुक्खो दाणेण य हुंति उत्तमा भोगा । देवचणेण रज्जं अणसणमरणेण इंदत्त॥३॥ तथा माङ्गलिकानां निकेतनं निवासस्थानम् । यदुक्तम्उवसमइ दुरिअवग्गं हरइ दुहं कुणइ सयलसुक्खाई । चिंताईयं वि फलं साहइ पूआ जिणंदाणं ॥ ४ ॥ ॥ इति जिनार्बोपदेशः २५ ॥ 100000000000000000000000000000000000000000000000000000 नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी श्रीमद्धर्ममहानरेन्द्रनगरी व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रभावलहरी भावहिषां जित्वरी पूजा श्रीजिनपुङ्गवस्य विहिता श्रेयस्करी देहिनाम् ॥१॥
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy