SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ sooooooooooooooooooooooooooooooo को भावः ?; पुरन्दरः स्यात् । यदुक्तम्-चित्रं जगत्त्रयीभर्तुः संलग्ना कुसुमाऽऽवली । स्वर्गापवर्गसंप्राप्तिफलं भव्येषु यच्छति ॥ २॥ दृष्टान्तो यथा--महाराष्ट्र महाराष्ट्रे ग्रामे हल्लूरनामनि । अशोको मालिकोऽभ्यर्च्य नवपुष्पाज्जिनं ततः ॥३॥ नवलक्ष्या नवकोट्या द्रम्माणां स्वर्णरत्नयोः । प्रत्येकमीश्वरो ग्रामनवलक्षेश्वरस्ततः ॥ ४ ॥ नृपो नवनिधिखामी दीक्षित्वा पार्श्वसन्निधौ । अनुत्तरसुरो जज्ञे राज्यं प्राप स सेत्स्यति ॥ ५ ॥ पूर्व नवाङ्गं नवभिः प्रसूनैः पूजा कृताऽशोककमालिकेन । ततो नवस्तेपु भवेपु लक्ष्मी नवां नवां प्राप शिवर्द्धिमन्ते ॥ ६ ॥ अपि च-- | अस्सोगो नाम माली नवकुसुमजिणारोहणेणं फलेणं पत्तेयं पाविऊणं धणकणगमणी लक्खकोडी नवाओ। रम्मा गामाण लक्खा नव नव निहिणो संजमं पासपासे पालित्ताऽणुत्तरम्मी गय तयणु तओ सिज्झही सो विदेहे ॥७॥ एवमन्येऽपि जिनवन्दनस्तवनध्यानफलदृष्टान्ताः स्वयं यथाश्रुता वाच्याः ॥ इति जिनार्थोपदेशः२४ ॥ 5000000000000000000000000000000000000000000000000000000 ०००००nnano---- नौरेषा भववारिधौ शिवपदप्रासादनिःश्रेणिका मार्गः स्वर्गपुरस्य दुर्गतिपुरद्वारप्रवेशाऽर्गला ।
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy