SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ | सुभिक्षस्थानानयनेन पूजितः । सङ्घभक्तौ श्रीवजूखामिप्रबन्धः संपूर्णों वाच्यः ॥ ॥ इति श्रीसङ्घभक्त्युपदेशः प्रथमः ॥ ' पुत्रजन्मविवाहादिमङ्गलानि गृहे गृहे । परं भाग्यवतां पुंसां श्रीसङ्घा दिमङ्गलम् ॥ १॥ इह जगति पुत्रजन्ममहोत्सवविवाहमहोत्सवलेखशालामहोत्सवादिसांसारिकमङ्गलानि नरेश्वरप्रभृत्यु| त्तमलोककौलिकनापितादिपामरनरादिमध्यमलोकजनङ्गमादिहीनानामपि गेहेषु स्वखसंपत्त्यनुसारतः परमो त्साहतो भवन्ति, परं चतुर्विधश्रीसङ्घसत्कारपूजादिमङ्गलानि धन्यानां पुण्यवतामेव गेहेषु भवन्ति । - यतः-रुचिरकनकधाराः प्राङ्गणे तस्य पेतुः प्रवरमणिनिधानं तद्गृहान्तः प्रविष्टम् । ___ अमरतरुलतानामुद्गमस्तस्य गेहे भवनमिह सहर्प यस्य पस्पर्श सङ्घः ॥ २ ॥ अत एव श्रीवस्तुपालमन्त्रिणा प्रतिवर्ष वारत्रयं चतुर्विधः श्रीसङ्घः सर्वशक्त्या पूजितः । तद्यथा-- | एकं वासः सुरेशैः कृतसुकृतशतैर्जन्मकाले जिनानां दत्तं दीक्षाक्षणे वा ध्वजवसनमथो एकमेवाम्बरं च । है। सूर्यादीनां ग्रहाणां पुनरपि विधिना दत्तमस्मिन् क्षणेऽसौ श्रीसङ्घ भूरि यच्छन्नधरितसुरपो नन्दताद् मन्त्रिराजः॥३॥ (१५३) 000000000000000000000000000000000००००० 200००००००००००००००००००००००००००००००००००००००००००००००००र -~
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy