SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000००००००००००००००००००००००००0000000 वेदिनः पात्रमुत्तममित्यादिस्वगुणोत्कीर्तनपरा मम ददख मम ददख इति कथयन्त अनाहूता अपि प्रविशन्ति । झटपटं कृत्वा सर्व गृहीतम् । द्वितीयदिने श्रीसूरीन्द्रा आकारिताः । हेमटङ्ककसपादकोटिः सूरीणामग्रे मुक्ता प्रसादं कुर्वन्तु प्रसादं कुर्वन्तु वारं वारमित्युक्तेऽपि । दोससयमूलजालं पुव्वरिसिविवजिअं जइवन्तं । अत्थं वहसि अणत्थं कीस अणत्थं तवं चरसि ? ॥३॥ आरम्भे नत्थि दया महिलासंगेण नासए बम्भं । संकाए समत्तं पव्वज्जा दव्वगहणेणं ॥ ४ ॥ . लाभ कलन्तरि चिन्तविओ गण्ठि बन्धिउ दम्म । नवि खमणउ नवि सेवडउ गिऊ अकयत्थ उजम्म॥५॥ संजय 'मेली रिद्धिडी जिहि मूकी तिहि जाइ । पेटि ध्रसक्कउ हियइं भय भीखी भगरिजि खाइ ॥६॥ इत्याद्युक्त्वा निर्लोभलाद्न गृहीता । तदा नृपेण विप्रादिसमक्षमुक्तम्-यदीदृशानां निरीहशिरोमणीनां सिंहासनं न मण्ड्यते, तदाऽन्यस्य कस्य मण्ड्यते । तदनु तद् द्रव्यं नृपः कोशे न स्थापयति । गुरुवचसा शतविहीरजीर्णोद्धाराः कारापिताः ॥ इति जीर्णोद्धारोपदेशो द्वादशः ॥ 5000000000000000000000000000000000000000000000000 (१२४)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy