________________
3000000000000000000000000000000000000000000000
हस्तोत्तम्भनमयुक्तम् १ । द्रव्यव्ययकारकवस्तुपालमातृहस्तोत्तम्भनं युक्तम्, पुरुषरत्नकुक्षिधारिणीवेन; वं तु कर्मकर एव द्रव्यलोलुपः । दाता दुर्लभः । यतः
शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु दाता भवति वा नवा ॥ ६ ॥
अथ वत्कृतप्रासादेऽमी दोषाः-स्तम्भस्थबिम्बानामाशातना। २। गर्भगृहप्रवेशे सिंहाभ्यां तोरणं देवस्य विशेषपूजाऽभावाय । ३ । पूर्वजमूर्तीनां जिनपृष्ठे रोपणात् सन्तानिनामृद्धिनाशः।।। आकाशे मुनिमूर्तिरोपणबतः परदर्शनपूजाऽल्पत्वाय। ५ । रङ्गमण्डपे पुत्तलिकासविलासंघाटो जिनचैत्येऽनर्हः । ६ । सोपानानि हस्खानि सन्तानाभावं सूचयन्ति । ७ । द्वादशहस्तदीर्घभारपट्टानां भङ्गे प्रासादविनाशः, कलौ तथाविधभारपट्टोद्धारकारापकाभावदर्शनात् । ८ । आद्या गूंहली कृष्णा, स्वस्तिका मङ्गलार्थ कर्पूरादिधवलपदाथैरेव । ९ । बाह्यद्वारे कसउटीस्तम्भा महााः , दुष्टास्तदर्थ प्रासादभङ्गमपि रचयन्ति ।१०। दक्षिणाभिमुखं बलानकम् ।१२ मेघमण्डपे प्रतिमाऽत्युच्चलेन कदापि पूजां न लभते । १२ । प्रासादान्मठा उत्तुङ्गाः । १३ । हस्तिशालापृष्ठे हस्तीन्द्रा द्वारेऽभव्याः। १४ । इत्यादि श्रुला सत्यं च मला भवितव्यतामप्रतिकारां निश्चिक्ये । ततःस्तौति स्म तम् । यशोवीर ! यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥ ७ ॥
(११६)
oooooooooooooooooooooo
0000000000000न्त