SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 परं प्रासादं धर्मकार्य कारयित्वा समागतः स्यात् तदा महाप्रमोदः प्रभवति। तदनु महाज्योतिर्विदः स्वायुः-- प्रमाणं पृष्टाः। तैरुक्तम्-वर्षशतम् । मन्त्रिणः पृष्टाः-वर्षशते कियन्तो दिवसाः। तैरुक्तम्-पत्रिंशत्सहस्राः। तदनु श्रीशत्रुञ्जयादिषु समकालं स्वप्रधानपार्धात्प्रासादा मण्डापितास्तदनु प्रतिदिनं प्रासादनिष्पत्तिशुद्धि ज्ञात्वा जननीपादे पतति स्म । सहर्षा कमला तिलकवर्धापनादिकं स्वहस्तेन करोति स्म नृपस्य । एवं श्रीसम्प्रतिराजेन सपादलक्षाः प्रासादाः कारितास्तेषु ३६ सहस्रा नवीनाः, सिद्धपुरादिषु श्रीनेमीश्वरविहारादयो गजघरनरघराश्वघरादिमण्डिताः प्रासादाः शेषाः ८९ सहस्रा जीर्णोद्धाराः, सपादकोटिबिम्बानि कारितानि । सांप्र४) तं सिन्धुदेशे मरोटपुरे ९५ सहस्रप्रतिमाः पित्तलमय्यो बृहत्यः सन्ति, तन्मध्यसत्कं श्रीमहावीरविम्बं गिरिनारे खरतरवसतौ विद्यते संप्रतिना दानशालानां सप्तशतानि मण्डितानि, जिनधर्मप्रवर्त्तनार्थ स्ववण्ठाः साधुसामाचारी शिक्षयित्वा साधुवेषधारिणः प्रथमं प्रेषिताः सर्वानार्यदेशेपु पश्चात्सुसाधवः; इत्यादिसुकृतैः स्वधनं जनुश्व सफलितं संप्रतिनृपेण ॥ इति प्रासादोपदेशश्चतुर्थः ॥ जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि॥१॥ इत्यादिसुधादेश्यश्रीवादिदेवसूरिसदुपदेशवासित चेतसा सिद्धराजजयसिंहदेवेन स. ११८३ वर्षे (१०७) ००००००००००००००००००००००००००००००००००००००००००००००००००००००० 20000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy