SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयः सप्तक्षेत्रोपदेशरूपस्तरङ्गः। 00000000000000000000000000000000000000000000000000000 तद्यथा-- जिनभवनबिम्बपुस्तकचतुर्विधश्रमणसङ्घरूपाणि । सप्त क्षेत्राणि सदा जयन्ति जिनशासनोक्तानि ॥ १॥ तत्र प्रथमं जिनप्रासादोपदेशः । __ जिनभवन निर्माप्यं सफलीकर्तु निजोल्लसल्लक्ष्मीम् । धन्यैः स्वपरश्रेयःपुण्योद्यहोधिलाभाय ॥ २ ॥ दृष्टान्तो यथा-एकदा कोरण्टकस्थाने वृद्धश्रीदेवसूरयो विक्रमात् सं० १२५२ वर्षे चतुर्मासी स्थिताः; तत्र मन्त्री नाहडो लघुभ्राता सालिगस्तयोः ५०० कुटुम्बानां च प्रतिबोधस्तत आश्विनसुदिपापनवम्यां तैर्गुरख उक्ताः। प्रभोऽस्माकं गोत्रदेवी चण्डिकाऽधिष्ठात्री सा महिपं मार्गयति, किं करिप्यते ।। गुरुभी रात्रौ चण्डिका प्रत्यक्षीकृत्योक्ता-त्वं पूर्वभवे श्रीपुरे धनसारव्यवहारिवधूः श्राविका पञ्चमीदिने धौतिकानि परिधाप्य बालं पुत्रं वश्वयित्वा देवगृहं प्रति चलिता, पुत्रो दृष्टा निर्यान्तीं त्वां त्वत्पृप्णौ लग्नो जल्पति स्म, तदवसरे महिपस्नस्तस्तेन हूँ पातितो मारितश्च तव पुत्रः । पुत्रार्ल्स त्वमपि मृता चामुण्डा जाता। पूर्वभववैरान्महिषानपरान् किं मारयसि ? दयां 0000000०००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy