SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००००००००००००००००००००००००० मङ्गलकारणं तपः; कुग्रहपीडादुर्निमित्तादिक्षयकरम् । इष्टार्थकृत्तपो यथा-चक्रवर्तिनोऽष्टमतपसा मागधवरदामगङ्गासिन्धुप्रभासाधिपदेवानां जयः स्वाभीष्टः स्यात् ॥ देवाकर्षणं तपसा हरिकेशीवलमुनिवद्भवति ॥ कामदलनं तपः । यतः देहदुर्गमुदग्राणि तावत् कर्माणि देहिनाम् । नोझन्ति यावदन्नाम्बुप्रवेशोऽत्र निरर्गलः ॥ ६॥ __ अन्नादिविकृतादिप्रवेशे सबला एव रागादयः । यतः- उक्तमुत्तराध्ययनेरसा पगामन निसेविअव्या पायं रसा दित्सिकरा नराणां। दित्तं च कामा समभिवन्ति दुमं जहा सादुफलं व पक्खी॥७॥ आकण्ठकयाहारो पिठं आमलइ पडइ सिज्जाए । वाहिज्जइ मयणेणं सझाणविवज्जिओ होइ ॥ ८॥ इत्यादिहेतुभिर्भाग्यवता तपः कार्यम् ॥ इति तपउपदेशः ॥ रथ्यां पुनाति पवनो मलिनाभियुक्तामर्णः सुवर्णसकलं किल गेहदेहम् ।। __पात्रं तु पावकसमेतजलाभिपेकः सम्यक्शमोर्मिसरसं तप एव जीवम् ॥ ९॥ सदोषमपि दीप्तेन सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुद्धयति ॥ १०॥ अपि च-जाव न तवग्गितत्तं सदेहमूसाइ नाणपवणेण । ताव न चत्तकलंकं जीवसुवन्नं तु निवडइ॥ ११ ॥ 00000000000oooooooooooooooo00000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy