________________
MATERIEERAध्यायाLANEE
YEALITY EnabadasasarSEDRESEASE
accousticDBEDOGODDSSBODDESDA
शास्त्रजी बांचनसे पहिले बोलनेका मंगलाचरगा।
ओं नमः सिद्धेभ्यः ३ । ओंकारं विंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमो नमः॥१॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलकलंका । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितं ॥२॥ अज्ञानतिमिरांधानां ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥ • परमगुरवे नमः, परंपराचार्यगुरवे नमः । सकलकलुषविध्वंसकं श्रेयसः परिवर्द्धकं धर्मसंबंधकं
भव्यजीवप्रतिबोधकारकमिदं शास्त्रं श्रीतत्त्वार्थराजवार्तिकालंकारनामधेयं । अस्य मूलग्रंथकर्तारः श्रीसर्वज्ञदेवास्तत्प्रयुत्तरग्रंथकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचोऽनुसारतामासाद्य श्रीमदाचार्य भट्टाकलंकदेवेन विरचितं । श्रोतारः सावधानतया शृण्वंतु। ___ मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुंदकुंदाद्या जैनधर्मोऽस्तु मंगलं ॥
PARASHemamaeewaneseparawas-cheestartesansagsesamparpraapaatasteameloseupam starpagal