SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पृष्ठसंख्या सूत्र पृष्ठसंख्या | सूत्र पृष्ठसंख्या रतिस्त्रीचर्यानिषद्याशय्याक्रोश गुणपर्ययवह, व्यं उ ४२३ ज्योतिष्काणां च पू ११४२ बंधयाचनालाभरोगतृणस्पर्श गंगासिंधूरोहितरोहितास्याहरिद्धरिकांता- ज्योतिष्काः सूर्याचंद्रमसो ग्रहनक्षत्रमलसत्कारपुरस्कारप्रज्ञाशानादर्शनानि उ १०१८ | सीतासीतोदानारीनरकांतासुवर्णरूप्य- प्रकीर्णकतारकाश्च पू १०२२ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य कूलारक्तारक्तोदासरितस्तन्मध्यगाः पू ८EE दासीदासकुप्यप्रमाणातिक्रमाः उ ७५३ शानदर्शनदानलाभभोगोभोगवीर्याणि च पृ ५२८ क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येचक्षुरचक्षुरबधिकेवलाना निद्रानि ज्ञानदर्शनचारित्रोपचारः उ ११०० कवुद्धबोधितज्ञानावगाहनातद्रानिद्राप्रवलाप्रचलाप्रचलास्त्या ज्ञानाज्ञानलब्धयश्चतुस्लित्रिपंचभेदः रसंख्याल्पबहुत्वत: साध्या. उ १२२७ नगृद्धयश्च उ ८४२ सम्यक्त्वचारित्रसयमासंयमाश्च पू ५३२ चतुर्दशनदीसहस्रपरिवृत्ता ज्ञानावरणे प्रज्ञाज्ञाने उ १०५५ । गतिकषायलिगमिथ्यादर्शनाज्ञानासंयता- गंगासिंवादयो नद्यः सिद्धलेश्याश्चतुश्चतुरुध्यैकैकैकै चारित्रमोहे नाग्न्यारतिस्त्रीनिपद्याक्रो ततश्च निर्जरा कषड्भेदाः पू ५४४ | शयाचनासत्कारपुरस्काराः उ १०५८ तत्कृत' कालविभाग पृ १०३४ गतिशरीरपरिग्रहाभिमानतो हीना: पू १०६० तत्त्वार्थश्रद्धानं सम्यग्दर्शनं गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः उ १७५ | जगत्कायस्वभावौ वा संवेगवैराग्याथ उ ६५४ | तत्प्रमाणे गतिजातिशरीरांगोपागनिर्माणबंधन- जंबूढीपलवणोदादयः शुभनामानो तत्पदोपनिह्नवमात्सर्यातरायसादसंघातसंस्थानसंहननस्पर्शरस द्वीपसमुद्राः पू ८३६ | नोपघाताज्ञानदर्शनावरणयोः उ गंधवर्णानुपूर्व्यागुरुलधूपघाता जरायुजाडजपोतानां गर्भः उ ७१२ | त्रायस्त्रिंशत्सागरोपमाण्यायुषः ८६४ तपोद्योतोच्छ्वासविहायोगतयः जीवभव्याभव्यत्वानि च पू ५५२ त्रायस्त्रिंशलोकपालवा प्रत्येकशरीरत्रससुभगसुखरशु जीवाश्च ५५व्यतरज्योतिष्काः पू १००३ भसूक्ष्मपर्याप्तिस्थिरादेययशजीवाजीवास्रवबंधसंबरनिर्जरा त्रिसप्तनवैकादशत्रयोदशपंचदशस्कीतिसेतराणि तीर्थकरत्वंच उ ८६० मोक्षास्तत्त्वं भिरधिकानि तु पू ११३२ गर्भसंमूर्छनजमाद्य - पू७४० जीवितमरणाशंसामित्रानुरागसुखा- त्र्येकयोगकाययोगयोगाना उ १९५२ गुणसाम्ये सदृशानां उ ४१० नुवंधनिदानानि उ ७३ | तत्स्थैर्यार्थ भावनाः पंच पंच उ ६४१ 44940444 ४
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy