SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ संन्या उ ४३७ मुख "गणिाम: नद्विपरीतं शुभस्य उ ताभ्यामपरा भूमयोऽनस्थिताः तू १६ 'तासुत्रिंशदनविशतिनदशदश त्रिचनेनरशतसहस्राणि पैन नैव यथाक तिर्यग्योनिजानांच नीमंदतावाभावाधिकरण गीर्यविशेषेभ्यस्तद्विशेषः तेष्ये रुप्तिदशसमदशाद्राविंशतित्रयस्त्रित्सागरोपमा सत्यानां परा स्थितिः तेजसमपि पू ७८८ पू ६८० म्य उ ४६१ पू. ८१५ पू ७४३ द दर्शन मोहांतराय यो दर्शनालाभौ दर्शन विशुद्धिर्विनय संपन्नता शीलवतेष्वननिचागेऽभीक्ष्णज्ञानोपयोगसंवेगो श तिनस्त्यागतापसी साधुसमाधिर्वयावृत्त्यकरणमईदाचार्य यहुश्रुतप्रवचनभविश्यका परिहाणिर्मार्ग प्रभासत्यमिनितीर्थ सुष मिया भयान्यकशपकायोहास्यातिशोकभयनुगुप्माश्रीgajenदान्तानुयात्यास्यानप्रत्याख्यानसंचलन निक carrier: htanनगायालोमाः उ ८४३ दशवर्षसहस्राणि प्रथमायां दशयोजनावगाहः दशपुचद्वादशविकल्पा कल्पोपपत्र यू ११४० पू ८९० पर्यनाः. उ १०५७ | दुःखशोकतापाक्रन्दनवधपरिदेव नाकपायकपायवेदनीसम्यक्त्व पृष्ठगंग्या दानलाभभोगोपभोगवीर्याणि च दिग्देशानर्थदंड चिरनिसामायिकप्रोपो. पवासोपभोगपरिभोगपरिमाणातिथिसंविभागवत सपनश्च दुःखमेव वा देवाश्चतुर्णिकायाः देशसर्वतो मनी देवनारकाणामुपपादः द्रव्याणि द्रव्याश्रया निर्गुणागुणाः उ ५६६ द्विनवाटादर्शक विशतित्रिभेदा यथाक्रमं यधिकादिगुणनां तु पू. ६ उ 443 १०१ उ ६४८ नान्यात्मपरोभयस्थानान्यस श्रम्य उ १५४२ पू. ३ उ ६४० प्र ७२६ उ २६ उ ४३४ पू ५१५ उ ४१२ A
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy