SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ॥ ९१ ॥ | परैश्चोद्यते तदा ब्रुवते - किमनेन स्वल्पेण दोषेण भविष्यति ?, वितथं वा दुप्पडिले हित दुब्भासित अणाउत्तगमणादि, एवं थोवे थोवं पावमायरंता पदे पदे विसीदमाणा सुबहून्यपि पापान्याचरति, उक्तं च- 'करोत्यादौ तावत्सघृणहृदयः किंचिदशुभं०' दितो जहा एगस्स सुद्धे वत्थे पंको लग्गो, सो चिंतेति किमेत्तियं करिस्सतित्ति, तत्थेवाज्झवसितं एवं वितियं मसिखेल सिंघाणगसिणेहादीहि सव्यं मइलीभूतं, अथवा मणिकोट्टिमे चेडरूवेण सण्णा वो सिरिता, सा तत्थेव घट्टा, एवं खेलसिंघाणादीणिवि कताणि, किं करिस्संतित्ति तत्थव तत्थेव घट्टाणि जाव तं मणिकोट्टिमं सव्यं लेक्खादीहि श्लेष्मादिभिः मलिनिभूतं दुग्गंधिगं च जातं, भद्दगमहिसोविएत्थ दितो भाणितव्धो, आचलक्खो राया दिदूंतो य, एवं पदे पदे विसीदंतो किमणेण दुब्भासितेण वा स्तोकत्वा|दस्य चरित्तपडस्स मलिणीभविस्मति जाव सव्वो चरित्तपडो महलितो, अचिरेण कालेन चरित्तमणिकोट्टिमं वा 'णवि जाणंति समाहिमाहितं ' ते हि णिच्छयणयतो अण्णाणिणो चेव लब्भंति, पदे पदे विसीदत्तणा जया साधम्मिएहिं परेहिं वा चोइता भवंति तदा 'वाहेण जहा व विच्छते' वृत्तं ॥ १४७ ॥ वाहो नाम लुद्धगो तेण सरेण तालितो मृगोऽन्यो वा स तेण ताव परद्धो यावत् श्रान्तचत्वारिवि पाढे विन्यस्य व्यवस्थितः ततो मरणं चाप्तः, अयं तु सौत्रो दृष्टान्तः, वाहेण जहा बच्छते, वाहतीति वाह:शाकटिकोsन्यो वा 'येथे 'ति येन प्रकारेण तेन वाहेन विपमतीर्थश्रान्तो वा अवहन् प्रतोदेन विविधं क्षतः, अबलो नाम क्षीणबलः, भरोहनं श्रान्तो वा गच्छतीति गौः, भृशं चोदितः चोद्यमानोऽपि न शक्नोत्युद्वोढुं, जेण तस्य तर्हि अप्पथामता 'तस्ये 'ति तस्य गोः तस्मिन्निति पांशुनिकरे विषमे वा, अप्पथामया णाम जेण अवहंतो तांत्तगप्पहारे सहति, जइ थामवं होतो तो ण तुत्तगप्पहारे सहतो, सन्चत्थाप्यचयंतो खलु से तीक्ष्णैः प्रतोदाग्रैः तुद्यमानो अवसीदति, अथवा से 'अन्त' अन्त्यायामव्यवस्थायां अन्तशः मलिनीभावादि ॥ ९१ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy