SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ दुःखा वहादि DHSAHISHASTRISATIMAD श्रीसूत्रक चौरादीनां इहलोगे एव दुहावहं धणं, उक्तं हि-अममा जनयंति कांक्षिता, निहिता मानसचौरजं भयम् । विटृति जना हि०" परताङ्गन्चूर्णिः | लोकेऽपि च दुहं अस्माद्धनोपार्जनदुःखात् सुमहत्तरं दुःखं समावहतीत्यतो दुहादुहावहा, अथवा दुहादुहा वा पुनरनन्ते संसारे पर्य॥८१॥ टन्तः शरीरादिदुःखं समावहंति 'विद्धंसणधम्ममेव या' अग्गिचौराद्युपद्रवैः कालपरिणामतश्च विद्धमणधम्ममेव या इत्येवं विद्वान् मत्वा को नाम आगारमावसे, किंचान्यत्-पन्यइतेणवि न मत्कारवंदणणमसणाउ बहु मागितया, उक्तं च तत्थ-'महता पलिगोह जाणिया०' वृत्तं ॥१२१॥ परिगोहो णाम परिष्वंगः, दवे परिगोहो पंको भावे अमिलापो नाह्याभ्यन्तरवस्तुपु, परस्परतः साधूनां जावि बंदणणमसणा सावि ताव परिगोहो भवति, किमंग पुण सदादिविसयासेवणं?, अथवा प्रबजितस्यापि पूजासत्कारः क्रियते, किमंग पुण रायादिविभवासंसा?,'सुहमे सल्ले दुरुद्धरे' सूचनीयं सूक्ष्म, कथं ?, शक्यमाकोशताडनादि तिति|क्षितुं, दुःखतरं तु बन्धमान पूज्यमाने वा विषयैर्वा विलोभ्यमाने निःसंगतां भावयितुं, इत्येवं मूक्ष्मं भावशल्यं दुःखमुद्धत् हृदयादिति वाक्यशेषः, इत्येवं मत्वा विद्वान् ‘पयहेज संथ' सम्यक् स्तवःसतो वास्तवः संथवो, नागार्जुनीयास्तु पठंति-पलिमंथ महं विजाणिया जाविय चंदणपूयणा मह । सुहुमंसलं दुरुद्धरंतंपि जिणे एएण पंडिए"एगेचरे ठाण आसगे.' वृत्तं ॥१२२॥ द्रव्ये एगल्लविहारवान् भावे रागद्वेषरहितो वीतरागः, ठाणं-काउस्सग्गो आसणं-पीढफलगं भूमिपरिग्गहोवा सयर्णति HE णुवण्णो, एगो रागद्वेषदोमरहितो, सब्वत्थ पवादणिवादसमविसमेसु ठाणणिसीयणमयणेसु एगभावेण भवितव्य, णाणादिसमाहितो. चरेदित्यणुमतार्थे, भिक्खू 'उबहाणवीरिए' उपधानवीर्यवानिति तपोवीर्यवान् , 'वइगुत्ते'त्ति वयगुत्तिगहिता 'अज्झप्पसंखुडे'त्ति मणोगुत्ती गहिता, पूर्वार्द्धन तु कायगुप्तिः । इदाणिं जो सो एगल्लविहारी तं दृचघरे य णिकारणेण भण्णति-'णोपीहेण याव HAVIRUSHTINA aunty
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy