SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥ ५३ ॥ आमिषाशिनः शृगालिपक्षिमनुष्यमार्जारादयः कप्पंति तत्रैव यदृच्छयावि, केचित्पुनः वीचमासाद्य वर्द्धमाने चोदके समुद्रमेव विशंति, दुहिति तैस्तीक्ष्णतुण्डैः पिशिताशिभिरस्यमानास्तीत्रं दुःखमनुभवतो अह (इ) दुहसहा मरंति, एस दिट्टंतो, एवं तु समणा एगे० सिलोगो ॥ ६३ ॥ एवमनेन प्रकारेण वर्त्तमानमेव जिह्वासुखमिच्छंति, अण्णउत्थिया पासत्यादयो वा एगे, समुद्रमुत्तरितुं, अविसुद्धाणि आहारादीणि गवेसंतो जहा मच्छा एगभवियं मरणं पावेंति एवमणेगाणि जाइतन्त्रमरितव्वाणि पावंति, एवं पासत्यादयोवि जोएयन्वा, इण्णमणं तु अण्णानं सिलोगो ॥ ६४ ॥ इदमिति जं भणिहामि जहा लोको उप्पज्जति विणस्सति य, इहेति इहलोगे, एगेसिं, ण सच्चेसिं, अथवा एगे णाम न ज्ञानमहा, एतं कहं १, देवउत्ते अयं लोगे ० सिलोगो ||३५|| के भणति देवेहि अयं लोगो कओ, उत्पत्ति बीजवत् वपितः आदिसर्गे पश्चादंकुरवत् निसर्धमानः क्रमशो विस्तरं गतः, देवगुत्तो देवैः पालित इत्यर्थः, देवपुत्तो वा देवैर्जनित इत्यर्थः एवं वंभउत्तेवि तिष्णि विकप्पा भाणितव्या, बंभउत्तः बंभपुत्त इति वा । इस्सरेण कते लोगे० सिलोगो ||६६ ॥ ईश ऐश्वर्ये, ईश्वरः प्रभुः स महेश्वरोऽन्यो वाऽभिप्रेतः, तथा प्रधानादन्य इच्छंति, प्रधानमव्यक्त इत्यर्थः, जीवाश्चाजीवाव | जीवाजीवास्तैः जीवाजीर्वैः संयुक्तः, सुखं च दुक्खं च सुखदुक्खे स एकीभावेन अन्वितः सुखदुःखसमन्वितः, अनुगत इत्यर्थः, तथा| ऽन्ये इच्छंति सयंभुणा कते लोगे० सिलोगो ॥६७॥ स्वयं भवतीति स्वयंभूः, स तु विष्णुरीश्वरो वा ब्रह्मा वा इति, वृत्तंति, इतितिइतिरिति उपप्रदर्शनार्थः, उक्तं कथितमित्यर्थः, महऋषिनाम स एव ब्रह्मा अथवा व्यासादयो महर्षयः, यो वा यस्याभिप्रेतः स तं ब्रवीति महर्षिमिति, एवं यो यस्याभिप्रेतः स स तं तं लोककर्तारमिति । केचित्पुनस्त्रयाणामपि साधारणं कर्तुकत्वमिच्छति, तद्यथा'एका मूर्तिस्त्रिधा जाता, ब्रह्मा विष्णु, कारणिका ब्रुवते विष्णुः स्वर्लोकादेकांशेनावतीर्य इमान् लोकानसृजत् स एव मारयतीति कृत्वा 74 | कर्तृवादनिरासः ॥ ५३ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy