SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ उदकबोधः श्रीसत्रकताङ्गचूर्णिः ॥४६॥ किं पुरा संमतं उदाहु णावि, अथवा पुच्छिजंति तुम्भंपि किं दान्तिकोऽर्थो दष्टान्तेन साध्यते ?, न तु प्रतिज्ञामात्रेण, देवसिद्धिः आज्ञामात्रादिति चेत् सर्वस्य सर्वसिद्धिरिति परिशेपात् दृष्टान्तसिद्धिरिति, तत्र दृष्टान्तः, इह खलु परियागा.चरगादयः परियाइयाओ तेसिं चेव यथाखं प्रवजिताः स्त्रियः, यथा चरिका भिक्षुणीत्यादि, अण्ण उत्यियाई तित्थायतणाई, ते चेव पासंडिया चरिगादयः, ते पुण केइ चरगेसु चेत्र वचंति, केइ अण्णे चरगतव्वणियादि वुत्ता जेसु पञ्चक्खाति सावओ, जे य पञ्चक्खायंता सावगा: आगारिणो परियाइगा य, इदाणिजं वुत्तं णस्थि ण से केई परियाए जेण समणोवामगम.एगपाणांए वि 'दंडे णिक्खित्ते सव्वपाणे हिंसादंडे अणिक्खिते, तत्थ वुत्ते ते दुविधा सावगा सामिग्गहा य निरभिग्गहा य सामिग्गहे पडुच बुचति भगवं चणं (सूत्रं८०), भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थफराः, संतेगइया समणोवासगा जेसिं च णं णो खलु वयं पधइत्तए, वय णं चाउद्दसट्टमुद्दिट्ट पडिपुणति चतुर्विधं, थूलगं पाणाइपातं पञ्चक्खाइस्सामो जाव थूलगं परिग्गरं, सो चतुर्विधं पोसहिनो, णियमा सामाइयकडो चेव होति-सामाइयंकड़ोय भणति-मा खलु ममट्ठाए किंचि रधगपयणण्हाणुम्मदणविलेवणादि करेह, महेलियं अण्णं भणति-कारवेह, होति इस्सरो महेलियं दोसीणमहाणसियाण वा संदेसं.देति, तत्थ विपस्सामोत्ति, एवं अगारिसंदेसए दायव्वे, अथवा यदन्यत् सामाइयकडेण कर्नव्यं तथावि पञ्चक्खाणं करिस्सामो ते, अभोजत्ति.अपेयत्ति आहारपोसहो गहितो, असिणाइंतित्ति सरीरसकारपोसहो, आसंदपलियं० दब्भसंथारगतो पोसहो चेव, सातासोक्खाणुवन्धो य सुसिरं च, जे पुण ते तहा पोसहिया चेव दंडणिक्खेवो, एवं सव्यपोसहेवि, जेण वातादिएण वग्यादीण वा कुड्डपडणेण वा ते केवि वत्तव्वा | संमं कालगता, न चालमरणेनेत्यर्थः, नागार्जुनीयास्तु सामाइयकडेऽहिकाउंसर्वपाणातिवातं पच्चक्खाइक्खिस्सामो तद्दिवसं, उक्तं -11४६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy