SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ जस भूतविचार: तानगा चुना, पुवं तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो आन मर्यादांयां जापजीपाए उक्तं भवति, तेसिंच अगारीणं I गाणिः के पच्चइता, पच्छा मो, तेजवि पुन्धि अघकारिणो तथापि ण उद्दवेंति, कदाइ ते पच्वइजा पच्छा पचक्खाणी, जावि उद्दवेति ॥४६॥ वेरेण अण्णेण वा केणइ कारणेण तहावि तस्स तस्मतं पञ्चक्खाणं ण भजति, उक्तो दृष्टान्तः अयमोपनयः-एवमेव समणोवासगस्मवि थावरेसु पाणेसु दंडो णिक्खित्तो, ते य थावरा कालं काऊण तसेसु उपअंति पच्छा सो तमेव ण मारेति जहा सो पचरखाणी पचइत संत ण मारेति उप्पव्यइतं मारेति एवं सावओऽवि तसं तसीभूतं न मारेइ,: पुणरनि थावरीभूतं मारेमाणोवि ण अपचक्खाणीति, से एवमाजाणहत्ति उपसंहारो गहितो..एवं च ज्ञायमाने वा सम्मणाणं पडिवणं भवति, एवं ताव नेसु चक्खाणं करेति तेषु कर्मभूतेषु विधिरुक्तः, इदानीं प्रत्याख्यानिनो गृह्यन्ते, ते च पूर्वमप्रत्याख्यानीभूतं पश्चात्प्रत्याख्यान्ति, पच्छा पुणरवि अपञ्चक्खाणं भवति, तंजहा-भगवं.च णं उदाहु णियंठा खलु गाहावतिं तहप्पगारेहिं कुलेहिं आरिएहिं भोजियट्ठियपधावणारिया, शेपं कंठयं, शुभोऽव्याधिः, कुष्ठादिस्तु विशेषतः, मनसा ज्ञायते मनोज्ञः मनसा नामः, दुक्खिणो सुहो जडवि अहं तेण रोगान्तकेण अभिभुतो बंधवे भणेञ्ज, हंत संपणे, भयात्रायंतीति वातारो इमं दुक्खं परिएत ममं अर्जनरक्षणादिसमुत्थं भवति, निमित्तमेव दुक्खमुत्थितं मा वधते, तद्भवं तदेणं प्रत्यापयन्तु, स्याद् अचेतनत्वात् , कामभोगानामामत्रणं, उक्तो आगारः, दृष्टान्त उच्यते, पृथक् सूत्रीकरणं ?, उच्यते, णिक्खेवो वुत्तो वितिए दंडे, णिविएत्तेसु मुंजतिकामो दरिसितो, अथवा PAसमणोवासगा अधिकता, तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउत्थियदेवताणि वा, साधुणा ते दूरतो. चन्जेयव्वत्तिकाऊणं ते उद्वितेविण पचक्खावेस्सति इत्यतः पृथक् सूत्रीकरणं, णियंठा पुच्छितब्बत्ति, ते चेव पासावचिजाणियंठा पुच्छिजंति तुम्भंति, BE ॥४६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy