SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आजीविकनिरासः श्रीस्त्रक- कृतान्तः, क इति चेद् उच्यते-सीओदगं सेवउ ॥६७५॥ वृत्तं, सीतमसत्थोवहतं सीतमेव जलं, बीजं जस्स, को एस भवति ? বারমূর্তিঃ सब्बो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य, अम्हे एताई पडिसेवामोत्ति तेण असंतेति सणु कारणं॥४२०|| आतवधम्मपरिताविता सीतोदकेण 'अप्पाइजामो, कन्दमूलादीणि 'आधाकम्मं च शरीरसाधारणहमेव पडिसेवामो, न चान्यकृतेन न कर्मणाऽन्यो बध्यते, प्राणानुग्रहाच आधाकर्मानुज्ञा, एवं कृतादीन्यपि अस्मानाधाय क्रीतानि कल्पन्ते, इत्थियाओवि आसेविजंति मनसो येन समाधिमुत्पादयन्ति, सेव्यमानास्तु उच्चारप्रश्रवणनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति, ततो ध्यावाद्याः शेपाः क्रियाविशेपाः स्वस्थचित्तैः सुखमासेव्यते, परानुग्रहाच सेव्याः, आह हि-"सुखानि दच्चा सुखानि" जंपि य एतेहिं सीतोदगादिएहिं इत्थीपज्जवसाणेहि कम्मं उबचिजतित्ति यदि मन्यसे, एगंतचारीसु एगते उजाणादिसु बरंति एगंतचारी इहई आजीवकम्मे जम्हाणं आतावणमोणत्थाणासणअनमनास्नानकादीहिं घोराणि एतेहिं चेव एगंतवत्तादीहिं गुणेहिं ख विजंति, जतिय सीतोदगादिदोसोवचितं कम्मं ण सकामो खवितुं ततो अणेगभवसहस्ससमन्जितं कम्मं कथं खविस्सामो?, तेण 'अप्पेण बहुमेसेज' सीतोदगादिसेवा अणुस्सिता तदेवमादिदोसेसु अदोपदर्शित्वादेहि आगच्छ, एवं गोसालेनोक्ते आह-सीतोदगंवा तह बीअ०॥ ६७६ ॥ वृत्तं, इह सीतोदगं वीजमायं आधायकम्मं इत्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन, तेवि हि सीतोदगादीणि सेवंति, तेन प्रकारेण तहा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा?, अथ मन्यसे समानवृत्ते वयमेव श्रमणान गृहस्थाः पंचिकात्र न भोजयितव्या जे यावि सीतोदगमेव (बीओदगभोति) भिक्खू ॥६७८|| वृत्तं, कोइ णम्मित्थीओ परिहरति लोकरवभीतो, बालो वृद्धो वा, न धर्मयोग्यो वा manate ॥४२०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy