SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकतागचूणिः ॥४१२॥ एकान्त निरर्थकत्वादि तो कहं एगतेणं एवं बुचा अनउत्थियनिहत्थाण दन्यथा, जहा कि?, दीसंति ॥६६६॥ (सूत्र), णिहुअप्पणो स्वशास्त्रोक्न विधानेन निभृतः आत्मा येषां ते भवंति निभृतात्मानः युगंतरपदिद्विणो परिपूतपाणियपायिणो मोइणो णगणिणो विवित्तिका, तेसिंपिणो ध्यायिन इत्येवमादि न निभृतं, भिक्खामेतवित्तिणो साधुजीविणोति ण कस्सइ उवग्गण जीवंति, के ?, ककुहागकुसयावजिणो, एवं वत्ते ते मिच्छा पडिबजंतित्ति, एवं दिलुिन धारेज, परेण पुढेण एवं भणेजा-एते वरागा बालतपस्सिणो सव्वं मिच्छा करेंति, लोकविरुद्धं च, तं भणंतस्स ते लोए गाढस्ट्ठीभृता पन्छा लोगो मा भणिहितित्ति एते मदीये सत्थिया गुणद्वेषिणः, अविदुः रुस्संति ण य उवसमंति, तेवि य जाव गेवेजा ताव उववजंति तो कहं एगतेणं एवं वुच्चति-सव्वमेतं णिरत्थगं किलिस्संति, नो णिचपुट्टो वा भणिति-अणागाढमिच्छादिट्ठीसु, एतेवि किंचिदधेलोगफलिगं णिवत्तेन्ति, अयमण्णो अन्नउत्थियनिहत्थाणं दाणं प्रत्यव्यवहारः-दक्षिणाए पडिलंभो ॥६६७।। (सत्र), दानं देति देयते वा दक्षिणां, दक्षिणां प्रति लंभो, दक्षिणायाः प्रतिलभः, अथवा दक्षिणाया लंभे प्रति दक्षिणालंभस्तया वा लंभितः स प्रतिलम्भः प्रतिमानवत् मम्मानितो वा भवति, एवं प्रतिकारप्रत्यपकाराप्रतिपूजादिष्वायोज्यं, स किं पात्रे वाऽपात्रे वा प्रतिलाभिते ?, ततो पडिलाभो अस्थि णत्थि पुच्छि जति भणति-एकान्ते नास्ति तत्थ दोसा, जारिसंवा विनीयं तारिसेणेव फलेण होतव्यं, तेण अधम्मियस्स कस्सइ इठ्ठदाणं दिण्णं तेणवि मा णाम इटेण फलेण होतव्यं, पावे वा अंतं पंतं दिणं तेणावि णाम अंतफलेण होतव्यं, एवमनेकान्तः, पत्ते तु इट्टमणिहुँ वा सड़ाए अणुपरोधी दिजमाणं महफलं भवति, अपत्ते तु इटमणिटुं वा दत्तं वधाय, तहावि ण वारिजति अंतराईयदोसोत्तिकाऊण, तथाऽणुज्ञायते न देहित्ति मजारपोसगादिटुंतेण मा अधिगरणं भविस्सति, तेण असंजतनिहत्थाणं अन्नउत्थियाण देहित्ति, किंच-इत्थ पुण पावं पुण्णं ण वियागरेजा, मेधावी जइ NDTERTAmareemusalIMAITANINGHanumIONILISASTHANILAPATIATTITRATHIMATIOHITIHAS वादक्षिणाया लभ ।।४१२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy