SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ जलचराः श्रीसूत्रकृताङ्गचूर्णिः ॥३८६॥ गृहीतः, विशेषतस्तु माता, अत एतदुक्तं भवति,'इत्थि वेगया जणयंति' एकदा नाम कदाचित् स्त्रियं कदाचित्पुरुष कदाचिद् गर्भगत एव मरति, तेन न जनितो भवति, ते जीवा डहरा खीरं सप्पि, खीरं मातुःस्तन्यं, सपि घतं वा णवणीतं वा, सेसं कंठयं, एवं ताव गब्भवतियमणुस्सा भणिता जहाजायंति आहारयति । इदाणि समुच्छिममणुस्साणं अवसरो पत्तो, सो अ उबरि दुरुतसंभवे | बुचिस्सति, इदाणिं पंचिंदियतिरिक्खजोणिया भण्णन्ति, तत्थवि पढमं जलयरा-अथावरं णाणाविधाणं जलयराणं (सूत्रं ५८), मच्छा मत्ता सीतेणं, अथवा जेण इत्थीए य पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणं सिणेहं, ते जीवाडहरा समाणा आउं सिणेहं होति, आउकाओ चेव, अथवा जे तत्थ मात्रा ओजसा चेव, आउकायमाहारेति, ण तु पक्खेवेणं, तेणेव ते पुस्संति परिवती य जहा खीराहाराणं खीरेणेव, नुड़ी णं अणुसमयिकी बुड़ी हुत्तया दिवसदेवसिया, वणस्सइकाइयाणं सेवालहरियादि तसथावरे जति तते मच्छे चेव खायंति, आहहे-अस्ति मत्स्यस्तिमिर्नाम, अस्ति मत्स्यस्तिमिगिलः। तिमितिमिगिलोऽप्यस्ति, तिमिगिलगिलो राघव ! ॥१॥ ते जीवा पुढविकाईयं कद्दममट्टियं खायंति आउं निसिता य पिचंति, खुधिया मच्छं पाणिउल्लं गस्पति, अगणी उदगादि वातपि लिहंति, वणस्सई बुत्तो, तसकायो जलचरो चेन, मगरो य चउप्पदाणुस्सयं उगडंति, णाणाविधतसपाण जाव पच्चइया। अहावरे चउपपदाणं एगखुराणं एतेसिं अह, णवरि णत्थि आहारे णाणतं, जीवा डहराति, सा पक्खिणी ताणि अंडगाणि सएण पेल्लिऊणऽच्छति, एवं गातुम्हाए फुसंति, सरीरं च णिव्यत्तेति, तं पुण अंडज कणं चेव भवति पच्छा सरीरं जायते विपुलमादी चम्मपक्खी पोतया, एतेसिं पुण मणुयाण पंचिंदियतिरिक्खजोणियाण य सम्वेसिपि दुविधो आहारो भाणितव्यो, तंजहा-आभोगणिव्वत्तितो य अणाभोगणिव्यत्तियो, वुत्तो पंचिंदियतिरिक्खजोणियाण य सम्वेसिं पुणाहारो॥इदाणि MITRATERTISINSalmiIIIHAHITIONSHIFLAHTISARGAHIHAR ॥३८६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy