SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आहारनिक्षेपः श्रीसूत्रकताङ्गचूर्णिः ॥३७६॥ एसो खलु दवे सचित्त ॥१७०॥ गाहा, दव्याणि आहारेति दयाहारो, सो तिविहो-सचित्तादि ३, सचित्तो छबिधो-पुढविजो पुढविकाईयादि, पुढवी लोणमादी अपि कर्दममपि कर्दमपिंडादानं च, आउकाओ सचित्तो भोमतलागादि अंतरिक्खो य, तेउकाओ सचित्तो आहारो इदृगपागादिसु, महंतेसु अ अग्गिट्ठाणेसु अ अग्गिमूसगा संमुच्छंति, ते तं चेव सचित्तं अग्गिमाहारेंति, सेसा मणूमादयो ण तरति जलमार्ण सचित्तं अग्गिमाहारेतुं, उक्तं हि-'एको नास्ति अवक्तव्यस्याग्नेरनास्थानमित्रवत', लोमाहारो पुण तेसिं होति हेमंते सीतेवि तावेंताणं, सो पुण जो अग्गीओ प्रकाशः प्रतापः सो सचित्तोत्ति वा, सचित्तं ते पुण नियमा आहारेंति जीवा, जेण सीतेण खुणखुणतो अद्धमत ओवि आसासति, जहा मुच्छितो पाणिएण, वाउकाओ लोमाहारो सीयलएण बातेण अप्पाइजति, वणस्सती कन्दमूलादी, तसा अंडके जीवंते चेव सप्पा गस्संति, मणूमावि केइ छुहाईता जीवंतिया चेव मंदुकडिविया, रखं अचित्तो मीसओ अवि भासितव्यो, णेवरि णवर)अग्गी अचित्तो भणितव्यो, अथ 'भंते ! ओदणे ओदणकुम्मासे०' भणितो दनाहारो, खेत्ताहारो जो जस्स णगग्स्स आहारो, आहार्यत इत्याहारः विसओ आहागेत्ति वुचति, जहा मधुराहारोखेडाहारो यस्सट्ठो व स्नेहोदनादि, इदाणि भावाहारो, तेसिं चेव सचित्ताचित्तमीसगाणं दव्वाणं जे वण्णाइणो ते बुद्वीए वीसु २ काऊण आहारिजमाणो भावाहारो भवति, तत्थवि कडुकमायं विलमधुररमादि जिभिदियविसयोत्तिकाऊण प्रायेण घेप्पति, उक्तं हि राइभत्तेभावतो तित्ते वा जाब मधुरे वा, इतरेऽपि चानुपंगेण, उक्तं हि-'जडो जं वा तं' मृदुविशदवाष्पाढ्यश्चौदनः प्रशस्यते, शीतोदकेन प्रशस्यते, शीतोदकं तु प्रशस्यते, एवं तावद्भानाहारो द्रव्याश्रय उक्तः, इदाणि जो आहारेति आहारओ तमाश्रित्य भार उच्यतेसब्यो आहारेन्तो उदइयस्स भावस्स आहारेति, कयरस्स उदइयस्रा, वेअणिजस्म कम्मस्स उदएणं, 'पंचेव आणुपुबीए' ॥३७६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy