SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रचूर्णि ॥ ३७५॥ ३ अध्य० जतो आयरक्खिओ भवति आत्मवान्, लोकेऽपि वेद्यते, अरक्खतो अनात्मवान्, अथवा अप्पएग से अट्ठो आयट्ठी, अप्पणो हितो इह परत्थ य लोए, चोरादी दोसुवि लोएस अप्पणो अहितो, अप्पगुत्ता ण परपचएण लोगपंत्तिणिमित्तं आत्मनैव संजमजोए जुंजंति, ण परपच्चय, सयमेत्र परकर्मिति, केड पुण भणति - 'ईश्वरात्संप्रवर्त्तेत, निवर्त्तेत तथेश्वरात् । सर्वभावास्तथाभावाः, पुरुषः स्थास्नुर्न विद्यते || १ ||' 'सर्वे भावा तथाभावाः' एतच्च आयपरकम गहणेण परिहृतं भवति, एवं प्रकृतिकालस्वभावानामपि आत| रक्कम गहणेण पडिसेधो कतो भवति, अप्पाणं रक्खतो आयरक्खतो भवति, आताणुरक्खितो वा अनु पश्चाद्भावे किरियाद्वाणसेविणो, तेण अधम्मफलेण दुक्खेण संपत्ते कंपिमाणे द जस्सेवं कंपो भवति से आताणुकंपए, परमात्मानं वाऽनुकम्पमानः, आत्मना ह्यात्मानमनुकम्पते, तदनुकम्पते तदनुग्रहात् आतणिप्फेडए अत्ताणं संसारचारमा णिप्फेडिति, अत्ताणं णाणादीहिं गुणेहि णिफेडंति आतणिप्फेडए, अत्ताणमेव पडिसाह रेखासित्ति वेमि किरियाट्ठाणेहिंतो पडिसाहरति २ चा अकिरियं ठावेइ ॥ इति द्वितीयश्रुतस्कन्धे द्वितीयाध्ययनं क्रियास्थानाख्यं समाप्तम् ॥ अज्झयणाभिसम्बन्धो-तेण भिक्खुणा कम्मक्खयसमुट्ठितेण किरियाद्वाणविवञ्जएण तेरसमकिरियाड्डाणासेविणा आहारगुचेण भवितव्यं, वक्ष्यति - ' आहारगुत्ते समिते सहिए सदा जएञ्जासित्तिवेमि,' जो फासुगाहारो सो आदारगुत्तो भवति, तत्र उच्यतेकेयि जीवा सचित्ताहारति को वा किमाहारेति १, एतेणामिसंबन्धेन ततियमज्झयणमायातं आहारपरिण्णा, फासुगाहारो सो आहारगुत्तो भवति चत्तारि अणुओगदारा, पुव्याणुपुत्रीए ततियं पच्छाणुपुत्रीए पंचमं अणाणुपुच्चीए एगादिमत्तगच्छगता जात्र ३, णामणिष्कण्णे आहारपरिण्णा, आहारो णिक्खिवितव्यो परिण्णाए य, आहारणिक्खेवो पंचहा-णामं ठवणा ॥ १६९॥ गाहा, आहारनिक्षेपः 1130411
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy