SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ . Iyा ॥२५॥ श्रीमत्र ण बट्टइ उग्घाडेतुं उग्घाडे कवाडे या पेल्लेतुं, उक्तं च-'कवाडं णो पणोलेजा' पविसंतो णियंतो अलोगो मा णिचं संवरादिणा अहिंसा | थिरादि विराहेहित्ति ते णिच्चमेव फलिहं उस्साएतुं अग्गदार कोटुगपमुहे अकवाडं विराहेतुं अभंगुयदारं अच्छंति, चियत्ततेउर० स्थापना ताङ्गचूर्णिः ॥३६९॥ |अंतेउरं घरे अणिडिमंताणं जइवि इत्थिाओ अच्छंति तत्थविणं चरेति, जाव एसो ठाति तत्थेसणं सोधेति, कस्सइ महिडि| यस्स अंतेपुरं भवति, तंपि तेण अणुण्णाता पविसितुं भावेंति, एप तावत् दर्शनसंपदुक्ता । इदाणिं सीलसंपत्प्रसिद्धये इदमपदिश्यतेचाउद्दसट्टमुद्दिपुण्णमासिए पव्वं मासस्स अट्ठमि पक्खस्स उद्दिट्ठा-अमावसा, पुन्नि मा इति चन्द्रमाः पूर्णमासः स्यात् सेयं पूर्णिमा, पडिपुण्णं पोमहंति-आहारपोमहाहि ४। पोसहिओ पारणं अवस्सं माधृण भिक्खं दाऊण पारेति तेनोच्यते-समणे मणिग्गंथे फासुएसणिजं असणं वा ४ पडि० वासारत्ते पीढफलगे पडिलाभेमाणा विहरति । इदाणिं सयो सावगधम्मो समाणि जति-बहुसीलबान सीलाई सत्त सिक्खावदाई वयाई अणुव्यताई, विहर, वेरमणं सद्दादिविपयेषु जहासत्तीए वेरमणं करेंति, अथवा वेरति वा बांति वा वेरमणंति वा एगहुँ, पञ्चक्खाणं, उत्तरगुणे दिणे २ पुषहेऽवरण्हे, पोसह सरीरमकारबंभवेर, अथवा अवरो वा तिविहो आहारपरिचाओ उबवासो, अप्पाणं भावेमाणा अण्णेसिं च साधुधम्मं च कहेमाणा एकारस उवासगपडिमाओ | फासेमाणा विहरति । इदाणि संणिकासो कीरति, जम्हा अभिगतजीवाजीवाः उवलद्धपुण्ण जाव मोक्खकुसला तम्हा असं० जम्हा देवासुगदिसु० अणतिकमिजा य पवयणातो जम्हा तम्हा णी संकितादि जाव अभिगतट्ठा, अथवा गतप्रत्यागतिलक्षणं क्रियते-जम्हा । णिस्सं० जहा(तम्हा असहेजा) जम्हा असंजहा तम्हा णिस्संकितादि, एवं जम्हा णिस्संकितादि तम्हा णिकंखिता, एकेक पदं छईतेहिं एकेकवार भणंतेहिं जाव जम्हा अभिगतहा तम्हा अद्विमिजा जाव रचा तम्हा परेण पुडा व अपुट्ठावा वदंति-अयमाउसो' णिग्गंथे ॥३६९||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy