SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृमन्चूर्णि ३६३॥ insulin marat तीति, आह च- 'सो होति सातिजोगो दव्यं जं उवहितऽण्णदव्वेसु । दोसगुणा वयणेसु य अत्थविसंवादणं कुणइ ॥ १ ॥' एते पुण उत्कं| चणादयः सच्चे मायायाः पर्यायशब्दा यथेन्द्रशब्दस्य, शक्रपुरन्दरवत् एते शब्दाः, यद्यपि क्रियानिमित्तोऽभिधानभेदः उत्कंचनादीनां तथापि न मायामतिरिच्यन्ते, एवं जीवाग्निसूर्यचन्द्रमसां अभिधानभेदेनार्थभेदः, दुस्सीला दुधता दुष्टं शीलं येषां ते भवंति दुष्टशीलाः, परिजितावि खिष्पं विसंवदन्ति, दुरणुणेया दारुणखभावा इत्यर्थः, दुष्टानि व्रतानि येषा ते भवंति दुब्बा तात्मा यथा यज्ञदीक्षितानां शिरोमुण्डनं अव्हाणयं दव्भमयणं च एवमादीनि व्रतानि तथापि च छगलादीनि सत्ताणि घातयन्ति आह हि - 'पट् शतानि नियुज्यंते ० ' दुणदि समृद्धौ, तस्यानन्दो भवति कचिदन्येन, यस्तु प्रत्यानन्दं करोति प्रतिपूजामीत्यर्थः, स तु गर्वात् कृतघ्नत्वाद्वा नैनं प्रत्यानन्दति दुष्पडियाणंदा भवति, आह हि " उपकर्तुमशक्तिष्टा, नराः पूर्वोपकारिणम् । दोपमुत्पाद्य गच्छंति, मद्गूनामिव वायसाः ||१|| सवाओ पाणाइवाजत्ति जाव रहिता बंभा य, पुरिसंबंधादिपाणाइपातातोवि अप्पडिविरता, एवं मुसावाता कूडसक्खियादि, तेण महवासतेणादीन्यासावहारा इत्थिवालतेणादी वा, मेहुणे अगम्मगमनादि, परिग्गहे जोणिपोसगादि, सन्धाओ कोहाओ जात्र मिच्छादंसणं, सव्वाओ पहाणुम्मद्दण० कामं पुrफब्भंगितो वा मद्दिज्जति पच्छा हाति, तथावि सच्चाओ हाणुम्मण पणएण उम्मद्दिज्जति तेण, अभंगणगं गहितं वण्णओ कुंकुमादि कसाया य, विलेवणं चंदणादि, सद्दादी पंच विसया, तेहिंतो अप्पडिविरता, मल्लगंधं वा, एम चैव अलंकारो, अष्णोवि वत्थालंकारादि, सवाओ आरंभसमारंभाओत्ति विभासा, सव्वाओ करणकारण० सयं एतेसिं चेव जहोद्दिद्वाणं पाणाड्यायादीणं अण्णेसिं च सावजाणं कारावणाणुमण्णेहिं इस्सरादीणं, पयणपायति मांसादी, ईसरा अण्णेहिं पायेंति, सघाओ कोहणं कोड़ धरणं अहिमरणं वा घेत्तु पलं २ को हेति पिडेति य, असाधुगृहिपक्षः ॥३६३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy